Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:40 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

40 yadA, "te nayanai rna pashyanti buddhibhishcha na budhyante tai rmanaHsu parivarttiteShu cha tAnahaM yathA svasthAn na karomi tathA sa teShAM lochanAnyandhAni kR^itvA teShAmantaHkaraNAni gADhAni kariShyati|"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 यदा, "ते नयनै र्न पश्यन्ति बुद्धिभिश्च न बुध्यन्ते तै र्मनःसु परिवर्त्तितेषु च तानहं यथा स्वस्थान् न करोमि तथा स तेषां लोचनान्यन्धानि कृत्वा तेषामन्तःकरणानि गाढानि करिष्यति।"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 যদা, "তে নযনৈ ৰ্ন পশ্যন্তি বুদ্ধিভিশ্চ ন বুধ্যন্তে তৈ ৰ্মনঃসু পৰিৱৰ্ত্তিতেষু চ তানহং যথা স্ৱস্থান্ ন কৰোমি তথা স তেষাং লোচনান্যন্ধানি কৃৎৱা তেষামন্তঃকৰণানি গাঢানি কৰিষ্যতি| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 যদা, "তে নযনৈ র্ন পশ্যন্তি বুদ্ধিভিশ্চ ন বুধ্যন্তে তৈ র্মনঃসু পরিৱর্ত্তিতেষু চ তানহং যথা স্ৱস্থান্ ন করোমি তথা স তেষাং লোচনান্যন্ধানি কৃৎৱা তেষামন্তঃকরণানি গাঢানি করিষ্যতি| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 ယဒါ, "တေ နယနဲ ရ္န ပၑျန္တိ ဗုဒ္ဓိဘိၑ္စ န ဗုဓျန္တေ တဲ ရ္မနးသု ပရိဝရ္တ္တိတေၐု စ တာနဟံ ယထာ သွသ္ထာန် န ကရောမိ တထာ သ တေၐာံ လောစနာနျန္ဓာနိ ကၖတွာ တေၐာမန္တးကရဏာနိ ဂါဎာနိ ကရိၐျတိ၊ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 yadA, "tE nayanai rna pazyanti buddhibhizca na budhyantE tai rmanaHsu parivarttitESu ca tAnahaM yathA svasthAn na karOmi tathA sa tESAM lOcanAnyandhAni kRtvA tESAmantaHkaraNAni gAPhAni kariSyati|"

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:40
44 अन्तरसन्दर्भाः  

te tiShThantu, te andhamanujAnAm andhamArgadarshakA eva; yadyandho.andhaM panthAnaM darshayati, tarhyubhau gartte patataH|


kintu ye vahirbhUtAH "te pashyantaH pashyanti kintu na jAnanti, shR^iNvantaH shR^iNvanti kintu na budhyante, chettai rmanaHsu kadApi parivarttiteShu teShAM pApAnyamochayiShyanta," atohetostAn prati dR^iShTAntaireva tAni mayA kathitAni|


yataste manasAM kAThinyAt tat pUpIyam AshcharyyaM karmma na viviktavantaH|


AtmA tu parameshasya madIyopari vidyate| daridreShu susaMvAdaM vaktuM mAM sobhiShiktavAn| bhagnAntaH karaNAllokAn susvasthAn karttumeva cha| bandIkR^iteShu lokeShu mukte rghoShayituM vachaH| netrANi dAtumandhebhyastrAtuM baddhajanAnapi|


tataH sa vyAjahAra, IshvarIyarAjyasya guhyAni j nAtuM yuShmabhyamadhikAro dIyate kintvanye yathA dR^iShTvApi na pashyanti shrutvApi ma budhyante cha tadarthaM teShAM purastAt tAH sarvvAH kathA dR^iShTAntena kathyante|


te pratyetuM nAshankuvan tasmin yishayiyabhaviShyadvAdi punaravAdId,


pashchAd yIshuH kathitavAn nayanahInA nayanAni prApnuvanti nayanavantashchAndhA bhavantItyabhiprAyeNa jagadAham AgachCham|


te maNDalyA preritAH santaH phaiNIkIshomirondeshAbhyAM gatvA bhinnadeshIyAnAM manaHparivarttanasya vArttayA bhrAtR^iNAM paramAhlAdam ajanayan|


"upagatya janAnetAn tvaM bhAShasva vachastvidaM| karNaiH shroShyatha yUyaM hi kintu yUyaM na bhotsyatha| netrai rdrakShyatha yUya ncha j nAtuM yUyaM na shakShyatha|


ataH sveShAM pApamochanArthaM khedaM kR^itvA manAMsi parivarttayadhvaM, tasmAd IshvarAt sAntvanAprApteH samaya upasthAsyati;


ataH sa yam anugrahItum ichChati tamevAnugR^ihlAti, ya ncha nigrahItum ichChati taM nigR^ihlAti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्