Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:27 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

27 sAmprataM mama prANA vyAkulA bhavanti, tasmAd he pitara etasmAt samayAn mAM rakSha, ityahaM kiM prArthayiShye? kintvaham etatsamayArtham avatIrNavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 साम्प्रतं मम प्राणा व्याकुला भवन्ति, तस्माद् हे पितर एतस्मात् समयान् मां रक्ष, इत्यहं किं प्रार्थयिष्ये? किन्त्वहम् एतत्समयार्थम् अवतीर्णवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 সাম্প্ৰতং মম প্ৰাণা ৱ্যাকুলা ভৱন্তি, তস্মাদ্ হে পিতৰ এতস্মাৎ সমযান্ মাং ৰক্ষ, ইত্যহং কিং প্ৰাৰ্থযিষ্যে? কিন্ত্ৱহম্ এতৎসমযাৰ্থম্ অৱতীৰ্ণৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 সাম্প্রতং মম প্রাণা ৱ্যাকুলা ভৱন্তি, তস্মাদ্ হে পিতর এতস্মাৎ সমযান্ মাং রক্ষ, ইত্যহং কিং প্রার্থযিষ্যে? কিন্ত্ৱহম্ এতৎসমযার্থম্ অৱতীর্ণৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 သာမ္ပြတံ မမ ပြာဏာ ဝျာကုလာ ဘဝန္တိ, တသ္မာဒ် ဟေ ပိတရ ဧတသ္မာတ် သမယာန် မာံ ရက္ၐ, ဣတျဟံ ကိံ ပြာရ္ထယိၐျေ? ကိန္တွဟမ် ဧတတ္သမယာရ္ထမ် အဝတီရ္ဏဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 sAmprataM mama prANA vyAkulA bhavanti, tasmAd hE pitara EtasmAt samayAn mAM rakSa, ityahaM kiM prArthayiSyE? kintvaham EtatsamayArtham avatIrNavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:27
24 अन्तरसन्दर्भाः  

etasminneva samaye yIshuH punaruvAcha, he svargapR^ithivyorekAdhipate pitastvaM j nAnavato viduShashcha lokAn pratyetAni na prakAshya bAlakAn prati prakAshitavAn, iti hetostvAM dhanyaM vadAmi|


he pitaH, itthaM bhavet yata idaM tvadR^iShTAvuttamaM|


sa dvitIyavAraM prArthayA nchakre, he mattAta, na pIte yadi kaMsamidaM matto dUraM yAtuM na shaknoti, tarhi tvadichChAvad bhavatu|


tataH shiShyAnupAgatya gaditavAn, sAmprataM shayAnAH kiM vishrAmyatha? pashyata, samaya upAsthAt, manujasutaH pApinAM kareShu samarpyate|


pashchAt sotyantaM yAtanayA vyAkulo bhUtvA punardR^iDhaM prArthayA nchakre, tasmAd bR^ihachChoNitabindava iva tasya svedabindavaH pR^ithivyAM patitumArebhire|


yadAhaM yuShmAbhiH saha pratidinaM mandire.atiShThaM tadA mAM dharttaM na pravR^ittAH, kintvidAnIM yuShmAkaM samayondhakArasya chAdhipatyamasti|


tadA mR^itasya shmashAnAt pAShANo.apasArite yIshurUrdvvaM pashyan akathayat, he pita rmama nevesanam ashR^iNoH kAraNAdasmAt tvAM dhanyaM vadAmi|


tadA yIshuH pratyuditavAn mAnavasutasya mahimaprAptisamaya upasthitaH|


etAM kathAM kathayitvA yIshu rduHkhI san pramANaM dattvA kathitavAn ahaM yuShmAnatiyathArthaM vadAmi yuShmAkam eko jano mAM parakareShu samarpayiShyati|


tadA pIlAtaH kathitavAn, tarhi tvaM rAjA bhavasi? yIshuH pratyuktavAn tvaM satyaM kathayasi, rAjAhaM bhavAmi; satyatAyAM sAkShyaM dAtuM janiM gR^ihItvA jagatyasmin avatIrNavAn, tasmAt satyadharmmapakShapAtino mama kathAM shR^iNvanti|


pApinaH paritrAtuM khrIShTo yIshu rjagati samavatIrNo.abhavat, eShA kathA vishvAsanIyA sarvvai grahaNIyA cha|


teShAm apatyAnAM rudhirapalalavishiShTatvAt so.api tadvat tadvishiShTo.abhUt tasyAbhiprAyo.ayaM yat sa mR^ityubalAdhikAriNaM shayatAnaM mR^ityunA balahInaM kuryyAt


sa cha dehavAsakAle bahukrandanenAshrupAtena cha mR^ityuta uddharaNe samarthasya pituH samIpe punaH punarvinatiM prarthanA ncha kR^itvA tatphalarUpiNIM sha NkAto rakShAM prApya cha


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्