Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 tadA yIshuH pratyuditavAn mAnavasutasya mahimaprAptisamaya upasthitaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तदा यीशुः प्रत्युदितवान् मानवसुतस्य महिमप्राप्तिसमय उपस्थितः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তদা যীশুঃ প্ৰত্যুদিতৱান্ মানৱসুতস্য মহিমপ্ৰাপ্তিসময উপস্থিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তদা যীশুঃ প্রত্যুদিতৱান্ মানৱসুতস্য মহিমপ্রাপ্তিসময উপস্থিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တဒါ ယီၑုး ပြတျုဒိတဝါန် မာနဝသုတသျ မဟိမပြာပ္တိသမယ ဥပသ္ထိတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tadA yIzuH pratyuditavAn mAnavasutasya mahimaprAptisamaya upasthitaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:23
16 अन्तरसन्दर्भाः  

yadA manujasutaH pavitradUtAn sa NginaH kR^itvA nijaprabhAvenAgatya nijatejomaye siMhAsane nivekShyati,


tataH shiShyAnupAgatya gaditavAn, sAmprataM shayAnAH kiM vishrAmyatha? pashyata, samaya upAsthAt, manujasutaH pApinAM kareShu samarpyate|


tataH sa ki nchiddUraM gatvA bhUmAvadhomukhaH patitvA prArthitavAnetat, yadi bhavituM shakyaM tarhi duHkhasamayoyaM matto dUrIbhavatu|


tataHparaM tR^itIyavAraM Agatya tebhyo .akathayad idAnImapi shayitvA vishrAmyatha? yatheShTaM jAtaM, samayashchopasthitaH pashyata mAnavatanayaH pApilokAnAM pANiShu samarpyate|


asyAH ghaTanAyAstAtparyyaM shiShyAH prathamaM nAbudhyanta, kintu yIshau mahimAnaM prApte sati vAkyamidaM tasmina akathyata lokAshcha tampratIttham akurvvan iti te smR^itavantaH|


sAmprataM mama prANA vyAkulA bhavanti, tasmAd he pitara etasmAt samayAn mAM rakSha, ityahaM kiM prArthayiShye? kintvaham etatsamayArtham avatIrNavAn|


nistArotsavasya ki nchitkAlAt pUrvvaM pR^ithivyAH pituH samIpagamanasya samayaH sannikarShobhUd iti j nAtvA yIshurAprathamAd yeShu jagatpravAsiShvAtmIyalokeSha prema karoti sma teShu sheShaM yAvat prema kR^itavAn|


ye tasmin vishvasanti ta AtmAnaM prApsyantItyarthe sa idaM vAkyaM vyAhR^itavAn etatkAlaM yAvad yIshu rvibhavaM na prAptastasmAt pavitra AtmA nAdIyata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्