Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:41 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

41 tadA mR^itasya shmashAnAt pAShANo.apasArite yIshurUrdvvaM pashyan akathayat, he pita rmama nevesanam ashR^iNoH kAraNAdasmAt tvAM dhanyaM vadAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 तदा मृतस्य श्मशानात् पाषाणोऽपसारिते यीशुरूर्द्व्वं पश्यन् अकथयत्, हे पित र्मम नेवेसनम् अशृणोः कारणादस्मात् त्वां धन्यं वदामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 তদা মৃতস্য শ্মশানাৎ পাষাণোঽপসাৰিতে যীশুৰূৰ্দ্ৱ্ৱং পশ্যন্ অকথযৎ, হে পিত ৰ্মম নেৱেসনম্ অশৃণোঃ কাৰণাদস্মাৎ ৎৱাং ধন্যং ৱদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 তদা মৃতস্য শ্মশানাৎ পাষাণোঽপসারিতে যীশুরূর্দ্ৱ্ৱং পশ্যন্ অকথযৎ, হে পিত র্মম নেৱেসনম্ অশৃণোঃ কারণাদস্মাৎ ৎৱাং ধন্যং ৱদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 တဒါ မၖတသျ ၑ္မၑာနာတ် ပါၐာဏော'ပသာရိတေ ယီၑုရူရ္ဒွွံ ပၑျန် အကထယတ်, ဟေ ပိတ ရ္မမ နေဝေသနမ် အၑၖဏေား ကာရဏာဒသ္မာတ် တွာံ ဓနျံ ဝဒါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 tadA mRtasya zmazAnAt pASANO'pasAritE yIzurUrdvvaM pazyan akathayat, hE pita rmama nEvEsanam azRNOH kAraNAdasmAt tvAM dhanyaM vadAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:41
14 अन्तरसन्दर्भाः  

etasminneva samaye yIshuH punaruvAcha, he svargapR^ithivyorekAdhipate pitastvaM j nAnavato viduShashcha lokAn pratyetAni na prakAshya bAlakAn prati prakAshitavAn, iti hetostvAM dhanyaM vadAmi|


he pitaH, itthaM bhavet yata idaM tvadR^iShTAvuttamaM|


svArthaM shaile yat shmashAnaM chakhAna, tanmadhye tatkAyaM nidhAya tasya dvAri vR^ihatpAShANaM dadau|


pashchAt sa sUkShmaM vAsaH krItvA yIshoH kAyamavarohya tena vAsasA veShTAyitvA girau khAtashmashAne sthApitavAn pAShANaM loThayitvA dvAri nidadhe|


tadghaTikAyAM yIshu rmanasi jAtAhlAdaH kathayAmAsa he svargapR^ithivyorekAdhipate pitastvaM j nAnavatAM viduShA ncha lokAnAM purastAt sarvvametad aprakAshya bAlakAnAM purastAt prAkAshaya etasmAddhetostvAM dhanyaM vadAmi, he pitaritthaM bhavatu yad etadeva tava gochara uttamam|


kintu sa karasa nchAyi dUre tiShThan svargaM draShTuM nechChan vakShasi karAghAtaM kurvvan he Ishvara pApiShThaM mAM dayasva, itthaM prArthayAmAsa|


kintu shmashAnadvArAt pAShANamapasAritaM dR^iShTvA


kintvidAnImapi yad Ishvare prArthayiShyate Ishvarastad dAsyatIti jAne.ahaM|


tataH paraM yIshuretAH kathAH kathayitvA svargaM vilokyaitat prArthayat, he pitaH samaya upasthitavAn; yathA tava putrastava mahimAnaM prakAshayati tadarthaM tvaM nijaputrasya mahimAnaM prakAshaya|


anantaraM saptAhasya prathamadine .atipratyUShe .andhakAre tiShThati magdalInI mariyam tasya shmashAnasya nikaTaM gatvA shmashAnasya mukhAt prastaramapasAritam apashyat|


kintu stiphAnaH pavitreNAtmanA pUrNo bhUtvA gagaNaM prati sthiradR^iShTiM kR^itvA Ishvarasya dakShiNe daNDAyamAnaM yIshu ncha vilokya kathitavAn;


yUyaM kimapi na chintayata kintu dhanyavAdayuktAbhyAM prArthanAyA nchAbhyAM sarvvaviShaye svaprArthanIyam IshvarAya nivedayata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्