Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 10:34 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

34 tadA yIshuH pratyuktavAn mayA kathitaM yUyam IshvarA etadvachanaM yuShmAkaM shAstre likhitaM nAsti kiM?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 तदा यीशुः प्रत्युक्तवान् मया कथितं यूयम् ईश्वरा एतद्वचनं युष्माकं शास्त्रे लिखितं नास्ति किं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তদা যীশুঃ প্ৰত্যুক্তৱান্ মযা কথিতং যূযম্ ঈশ্ৱৰা এতদ্ৱচনং যুষ্মাকং শাস্ত্ৰে লিখিতং নাস্তি কিং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তদা যীশুঃ প্রত্যুক্তৱান্ মযা কথিতং যূযম্ ঈশ্ৱরা এতদ্ৱচনং যুষ্মাকং শাস্ত্রে লিখিতং নাস্তি কিং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တဒါ ယီၑုး ပြတျုက္တဝါန် မယာ ကထိတံ ယူယမ် ဤၑွရာ ဧတဒွစနံ ယုၐ္မာကံ ၑာသ္တြေ လိခိတံ နာသ္တိ ကိံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tadA yIzuH pratyuktavAn mayA kathitaM yUyam IzvarA EtadvacanaM yuSmAkaM zAstrE likhitaM nAsti kiM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 10:34
12 अन्तरसन्दर्भाः  

tasmAd yeShAm uddeshe Ishvarasya kathA kathitA te yadIshvaragaNA uchyante dharmmagranthasyApyanyathA bhavituM na shakyaM,


tadA lokA akathayan sobhiShiktaH sarvvadA tiShThatIti vyavasthAgranthe shrutam asmAbhiH, tarhi manuShyaputraH protthApito bhaviShyatIti vAkyaM kathaM vadasi? manuShyaputroyaM kaH?


tasmAt te.akAraNaM mAm R^itIyante yadetad vachanaM teShAM shAstre likhitamAste tat saphalam abhavat|


dvayo rjanayoH sAkShyaM grahaNIyaM bhavatIti yuShmAkaM vyavasthAgranthe likhitamasti|


shAstra idaM likhitamAste, yathA, ityavochat paresho.aham AbhAShiShya imAn janAn| bhAShAbhiH parakIyAbhi rvaktraishcha paradeshibhiH| tathA mayA kR^ite.apIme na grahIShyanti madvachaH||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्