Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 10:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 tato yihUdIyAH punarapi taM hantuM pAShANAn udatolayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 ततो यिहूदीयाः पुनरपि तं हन्तुं पाषाणान् उदतोलयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 ততো যিহূদীযাঃ পুনৰপি তং হন্তুং পাষাণান্ উদতোলযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 ততো যিহূদীযাঃ পুনরপি তং হন্তুং পাষাণান্ উদতোলযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တတော ယိဟူဒီယား ပုနရပိ တံ ဟန္တုံ ပါၐာဏာန် ဥဒတောလယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tatO yihUdIyAH punarapi taM hantuM pASANAn udatOlayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 10:31
13 अन्तरसन्दर्भाः  

tadA phirUshino bahirbhUya kathaM taM haniShyAma iti kumantraNAM tatprAtikUlyena chakruH|


kintu kR^iShIvalAstasya tAn dAseyAn dhR^itvA ka nchana prahR^itavantaH, ka nchana pAShANairAhatavantaH, ka nchana cha hatavantaH|


tena satpuruShasya hAbilo raktapAtamArabhya berikhiyaH putraM yaM sikhariyaM yUyaM mandirayaj navedyo rmadhye hatavantaH, tadIyashoNitapAtaM yAvad asmin deshe yAvatAM sAdhupuruShANAM shoNitapAto .abhavat tat sarvveShAmAgasAM daNDA yuShmAsu varttiShyante|


tvaM kaH? iti vAkyaM preShTuM yadA yihUdIyalokA yAjakAn levilokAMshcha yirUshAlamo yohanaH samIpe preShayAmAsuH,


etasmin samaye yihUdIyAstaM veShTayitvA vyAharan kati kAlAn asmAkaM vichikitsAM sthApayiShyAmi? yadyabhiShikto bhavati tarhi tat spaShTaM vada|


yIshuH kathitavAn pituH sakAshAd bahUnyuttamakarmmANi yuShmAkaM prAkAshayaM teShAM kasya karmmaNaH kAraNAn mAM pAShANairAhantum udyatAH stha?


tataste pratyavadan, he guro svalpadinAni gatAni yihUdIyAstvAM pAShANai rhantum udyatAstathApi kiM punastatra yAsyasi?


tato yihUdIyAstaM hantuM punarayatanta yato vishrAmavAraM nAmanyata tadeva kevalaM na adhikantu IshvaraM svapitaraM prochya svamapIshvaratulyaM kR^itavAn|


tadA te pAShANAn uttolya tamAhantum udayachChan kintu yIshu rgupto mantirAd bahirgatya teShAM madhyena prasthitavAn|


yuShmAkaM pUrvvapuruShAH kaM bhaviShyadvAdinaM nAtADayan? ye tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vishvAsaghAtino bhUtvA taM dhArmmikaM janam ahata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्