Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 1:49 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

49 nithanel achakathat, he guro bhavAn nitAntam Ishvarasya putrosi, bhavAn isrAyelvaMshasya rAjA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

49 निथनेल् अचकथत्, हे गुरो भवान् नितान्तम् ईश्वरस्य पुत्रोसि, भवान् इस्रायेल्वंशस्य राजा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

49 নিথনেল্ অচকথৎ, হে গুৰো ভৱান্ নিতান্তম্ ঈশ্ৱৰস্য পুত্ৰোসি, ভৱান্ ইস্ৰাযেল্ৱংশস্য ৰাজা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

49 নিথনেল্ অচকথৎ, হে গুরো ভৱান্ নিতান্তম্ ঈশ্ৱরস্য পুত্রোসি, ভৱান্ ইস্রাযেল্ৱংশস্য রাজা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

49 နိထနေလ် အစကထတ်, ဟေ ဂုရော ဘဝါန် နိတာန္တမ် ဤၑွရသျ ပုတြောသိ, ဘဝါန် ဣသြာယေလွံၑသျ ရာဇာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

49 nithanEl acakathat, hE gurO bhavAn nitAntam Izvarasya putrOsi, bhavAn isrAyElvaMzasya rAjA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:49
31 अन्तरसन्दर्भाः  

tadAnIM ye taraNyAmAsan, ta Agatya taM praNabhya kathitavantaH, yathArthastvameveshvarasutaH|


yo yihUdIyAnAM rAjA jAtavAn, sa kutrAste? vayaM pUrvvasyAM dishi tiShThantastadIyAM tArakAm apashyAma tasmAt taM praNantum aाgamAma|


bhaviShyadvAdinoktaM vachanamidaM tadA saphalamabhUt|


haTThe namaskAraM gururiti sambodhana nchaitAni sarvvANi vA nChanti|


kintu yUyaM gurava iti sambodhanIyA mA bhavata, yato yuShmAkam ekaH khrIShTaeva guru


anantaraM yIshau tadadhipateH sammukha upatiShThati sa taM paprachCha, tvaM kiM yihUdIyAnAM rAjA? tadA yIshustamavadat, tvaM satyamuktavAn|


so.anyajanAnAvat, kintu svamavituM na shaknoti| yadIsrAyelo rAjA bhavet, tarhIdAnImeva krushAdavarohatu, tena taM vayaM pratyeShyAmaH|


tadAnIM parIkShitA tatsamIpam Agatya vyAhR^itavAn, yadi tvamIshvarAtmajo bhavestarhyAj nayA pAShANAnetAn pUpAn vidhehi|


yadIsrAyelo rAjAbhiShiktastrAtA bhavati tarhyadhunaina krushAdavarohatu vayaM tad dR^iShTvA vishvasiShyAmaH; ki ncha yau lokau tena sArddhaM krushe .avidhyetAM tAvapi taM nirbhartsayAmAsatuH|


tato dUto.akathayat pavitra AtmA tvAmAshrAyiShyati tathA sarvvashreShThasya shaktistavopari ChAyAM kariShyati tato hetostava garbbhAd yaH pavitrabAlako janiShyate sa Ishvaraputra iti khyAtiM prApsyati|


yo rAjA prabho rnAmnAyAti sa dhanyaH svarge kushalaM sarvvochche jayadhvani rbhavatu, kathAmetAM kathayitvA sAnandam uchairIshvaraM dhanyaM vaktumArebhe|


kopi manuja IshvaraM kadApi nApashyat kintu pituH kroDastho.advitIyaH putrastaM prakAshayat|


avastannirIkShyAyam Ishvarasya tanaya iti pramANaM dadAmi|


tato yIshuH parAvR^itya tau pashchAd AgachChantau dR^iShTvA pR^iShTavAn yuvAM kiM gaveshayathaH? tAvapR^ichChatAM he rabbi arthAt he guro bhavAn kutra tiShThati?


tato yIshu rvyAharat, tvAmuDumbarasya pAdapasya mUle dR^iShTavAnAhaM mamaitasmAdvAkyAt kiM tvaM vyashvasIH? etasmAdapyAshcharyyANi kAryyANi drakShyasi|


tadA pIlAtaH kathitavAn, tarhi tvaM rAjA bhavasi? yIshuH pratyuktavAn tvaM satyaM kathayasi, rAjAhaM bhavAmi; satyatAyAM sAkShyaM dAtuM janiM gR^ihItvA jagatyasmin avatIrNavAn, tasmAt satyadharmmapakShapAtino mama kathAM shR^iNvanti|


etarhi shiShyAH sAdhayitvA taM vyAhArShuH he guro bhavAn ki nchid bhUktAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्