Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 1:38 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

38 tato yIshuH parAvR^itya tau pashchAd AgachChantau dR^iShTvA pR^iShTavAn yuvAM kiM gaveshayathaH? tAvapR^ichChatAM he rabbi arthAt he guro bhavAn kutra tiShThati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 ततो यीशुः परावृत्य तौ पश्चाद् आगच्छन्तौ दृष्ट्वा पृष्टवान् युवां किं गवेशयथः? तावपृच्छतां हे रब्बि अर्थात् हे गुरो भवान् कुत्र तिष्ठति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 ততো যীশুঃ পৰাৱৃত্য তৌ পশ্চাদ্ আগচ্ছন্তৌ দৃষ্ট্ৱা পৃষ্টৱান্ যুৱাং কিং গৱেশযথঃ? তাৱপৃচ্ছতাং হে ৰব্বি অৰ্থাৎ হে গুৰো ভৱান্ কুত্ৰ তিষ্ঠতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 ততো যীশুঃ পরাৱৃত্য তৌ পশ্চাদ্ আগচ্ছন্তৌ দৃষ্ট্ৱা পৃষ্টৱান্ যুৱাং কিং গৱেশযথঃ? তাৱপৃচ্ছতাং হে রব্বি অর্থাৎ হে গুরো ভৱান্ কুত্র তিষ্ঠতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 တတော ယီၑုး ပရာဝၖတျ တော် ပၑ္စာဒ် အာဂစ္ဆန္တော် ဒၖၐ္ဋွာ ပၖၐ္ဋဝါန် ယုဝါံ ကိံ ဂဝေၑယထး? တာဝပၖစ္ဆတာံ ဟေ ရဗ္ဗိ အရ္ထာတ် ဟေ ဂုရော ဘဝါန် ကုတြ တိၐ္ဌတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 tatO yIzuH parAvRtya tau pazcAd Agacchantau dRSTvA pRSTavAn yuvAM kiM gavEzayathaH? tAvapRcchatAM hE rabbi arthAt hE gurO bhavAn kutra tiSThati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:38
30 अन्तरसन्दर्भाः  

tasmAt mariyam nAmadheyA tasyA bhaginI yIshoH padasamIpa uvavishya tasyopadeshakathAM shrotumArebhe|


anantaraM bahuShu lokeShu yIshoH pashchAd vrajiteShu satsu sa vyAghuTya tebhyaH kathayAmAsa,


pashchAt sa utthAya pituH samIpaM jagAma; tatastasya pitAtidUre taM nirIkShya dayA nchakre, dhAvitvA tasya kaNThaM gR^ihItvA taM chuchumba cha|


pashchAd yIshustatsthAnam itvA UrddhvaM vilokya taM dR^iShTvAvAdIt, he sakkeya tvaM shIghramavaroha mayAdya tvadgehe vastavyaM|


tadA prabhuNA vyAdhuTya pitare nirIkShite kR^ikavAkuravAt pUrvvaM mAM trirapahnoShyase iti pUrvvoktaM tasya vAkyaM pitaraH smR^itvA


tadAnIM tyaktabhUtamanujastena saha sthAtuM prArthayA nchakre


imAM kathAM shrutvA dvau shiShyau yIshoH pashchAd IyatuH|


tataH sovAdit etya pashyataM| tato divasasya tR^itIyapraharasya gatatvAt tau taddinaM tasya sa Nge.asthAtAM|


nithanel achakathat, he guro bhavAn nitAntam Ishvarasya putrosi, bhavAn isrAyelvaMshasya rAjA|


te gAlIlIyabaitsaidAnivAsinaH philipasya samIpam Agatya vyAharan he mahechCha vayaM yIshuM draShTum ichChAmaH|


svaM prati yad ghaTiShyate taj j nAtvA yIshuragresaraH san tAnapR^ichChat kaM gaveShayatha?


tato yIshuH punarapi pR^iShThavAn kaM gaveShayatha? tataste pratyavadan nAsaratIyaM yIshuM|


yIshaurabhyarNam Avrajya vyAhArShIt, he guro bhavAn IshvarAd Agat eka upadeShTA, etad asmAbhirj nAyate; yato bhavatA yAnyAshcharyyakarmmANi kriyante parameshvarasya sAhAyyaM vinA kenApi tattatkarmmANi karttuM na shakyante|


he guro yarddananadyAH pAre bhavatA sArddhaM ya AsIt yasmiMshcha bhavAn sAkShyaM pradadAt pashyatu sopi majjayati sarvve tasya samIpaM yAnti cha|


etarhi shiShyAH sAdhayitvA taM vyAhArShuH he guro bhavAn ki nchid bhUktAM|


tataste saritpateH pAre taM sAkShAt prApya prAvochan he guro bhavAn atra sthAne kadAgamat?


tasmAt pitaro.avaruhya karNIliyapreritalokAnAM nikaTamAgatya kathitavAn pashyata yUyaM yaM mR^igayadhve sa janohaM, yUyaM kinnimittam AgatAH?


iti hetorAhvAnashravaNamAtrAt kA nchanApattim akR^itvA yuShmAkaM samIpam Agatosmi; pR^ichChAmi yUyaM kinnimittaM mAm AhUyata?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्