Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 4:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 yUyaM prArthayadhve kintu na labhadhve yato hetoH svasukhabhogeShu vyayArthaM ku prArthayadhve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यूयं प्रार्थयध्वे किन्तु न लभध्वे यतो हेतोः स्वसुखभोगेषु व्ययार्थं कु प्रार्थयध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যূযং প্ৰাৰ্থযধ্ৱে কিন্তু ন লভধ্ৱে যতো হেতোঃ স্ৱসুখভোগেষু ৱ্যযাৰ্থং কু প্ৰাৰ্থযধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যূযং প্রার্থযধ্ৱে কিন্তু ন লভধ্ৱে যতো হেতোঃ স্ৱসুখভোগেষু ৱ্যযার্থং কু প্রার্থযধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယူယံ ပြာရ္ထယဓွေ ကိန္တု န လဘဓွေ ယတော ဟေတေား သွသုခဘောဂေၐု ဝျယာရ္ထံ ကု ပြာရ္ထယဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yUyaM prArthayadhvE kintu na labhadhvE yatO hEtOH svasukhabhOgESu vyayArthaM ku prArthayadhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 4:3
25 अन्तरसन्दर्भाः  

yIshuH pratyuvAcha, yuvAbhyAM yad yAchyate, tanna budhyate, ahaM yena kaMsena pAsyAmi yuvAbhyAM kiM tena pAtuM shakyate? aha ncha yena majjenena majjiShye, yuvAbhyAM kiM tena majjayituM shakyate? te jagaduH shakyate|


kintu yIshuH pratyuvAcha yuvAmaj nAtvedaM prArthayethe, yena kaMsenAhaM pAsyAmi tena yuvAbhyAM kiM pAtuM shakShyate? yasmin majjanenAhaM majjiShye tanmajjane majjayituM kiM yuvAbhyAM shakShyate? tau pratyUchatuH shakShyate|


yo yAchate sa prApnoti, yo mR^igayate sa evoddeshaM prApnoti, yo dvAram Ahanti tadarthaM dvAraM mochyate|


katipayAt kAlAt paraM sa kaniShThaputraH samastaM dhanaM saMgR^ihya dUradeshaM gatvA duShTAcharaNena sarvvAM sampattiM nAshayAmAsa|


kintu tava yaH putro veshyAgamanAdibhistava sampattim apavyayitavAn tasminnAgatamAtre tasyaiva nimittaM puShTaM govatsaM mAritavAn|


yuShmAkaM madhye samarA raNashcha kuta utpadyante? yuShmada NgashibirAshritAbhyaH sukhechChAbhyaH kiM notpadyanteे?


yachcha prArthayAmahe tat tasmAt prApnumaH, yato vayaM tasyAj nAH pAlayAmastasya sAkShAt tuShTijanakam AchAraM kurmmashcha|


tasyAntike .asmAkaM yA pratibhA bhavati tasyAH kAraNamidaM yad vayaM yadi tasyAbhimataM kimapi taM yAchAmahe tarhi so .asmAkaM vAkyaM shR^iNoti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्