Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 4:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 yuShmAkaM madhye samarA raNashcha kuta utpadyante? yuShmada NgashibirAshritAbhyaH sukhechChAbhyaH kiM notpadyanteे?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 युष्माकं मध्ये समरा रणश्च कुत उत्पद्यन्ते? युष्मदङ्गशिबिराश्रिताभ्यः सुखेच्छाभ्यः किं नोत्पद्यन्तेे?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যুষ্মাকং মধ্যে সমৰা ৰণশ্চ কুত উৎপদ্যন্তে? যুষ্মদঙ্গশিবিৰাশ্ৰিতাভ্যঃ সুখেচ্ছাভ্যঃ কিং নোৎপদ্যন্তেे?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যুষ্মাকং মধ্যে সমরা রণশ্চ কুত উৎপদ্যন্তে? যুষ্মদঙ্গশিবিরাশ্রিতাভ্যঃ সুখেচ্ছাভ্যঃ কিং নোৎপদ্যন্তেे?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယုၐ္မာကံ မဓျေ သမရာ ရဏၑ္စ ကုတ ဥတ္ပဒျန္တေ? ယုၐ္မဒင်္ဂၑိဗိရာၑြိတာဘျး သုခေစ္ဆာဘျး ကိံ နောတ္ပဒျန္တေे?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yuSmAkaM madhyE samarA raNazca kuta utpadyantE? yuSmadaggazibirAzritAbhyaH sukhEcchAbhyaH kiM nOtpadyantEे?

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 4:1
24 अन्तरसन्दर्भाः  

yato.antaHkaraNAt kuchintA badhaH pAradArikatA veshyAgamanaM chairyyaM mithyAsAkShyam IshvaranindA chaitAni sarvvANi niryyAnti|


yUyaM shaitAn pituH santAnA etasmAd yuShmAkaM piturabhilAShaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya leshopi nAsti kAraNAdataH sa satyatAyAM nAtiShThat sa yadA mR^iShA kathayati tadA nijasvabhAvAnusAreNaiva kathayati yato sa mR^iShAbhAShI mR^iShotpAdakashcha|


kintu tadviparItaM yudhyantaM tadanyamekaM svabhAvaM madIyA NgasthitaM prapashyAmi, sa madIyA NgasthitapApasvabhAvasyAyattaM mAM karttuM cheShTate|


yato.asmAkaM shArIrikAcharaNasamaye maraNanimittaM phalam utpAdayituM vyavasthayA dUShitaH pApAbhilASho.asmAkam a NgeShu jIvan AsIt|


yataH shArIrikabhAva Ishvarasya viruddhaH shatrutAbhAva eva sa Ishvarasya vyavasthAyA adhIno na bhavati bhavitu ncha na shaknoti|


yataH shArIrikAbhilASha Atmano viparItaH, AtmikAbhilAShashcha sharIrasya viparItaH, anayorubhayoH parasparaM virodho vidyate tena yuShmAbhi ryad abhilaShyate tanna karttavyaM|


ato veshyAgamanam ashuchikriyA rAgaH kutsitAbhilASho devapUjAtulyo lobhashchaitAni rpAिthavapuruShasyA NgAni yuShmAbhi rnihanyantAM|


aparaM tvam anarthakAn aj nAnAMshcha prashnAn vAgyuddhotpAdakAn j nAtvA dUrIkuru|


yataH pUrvvaM vayamapi nirbbodhA anAj nAgrAhiNo bhrAntA nAnAbhilAShANAM sukhAnA ncha dAseyA duShTatverShyAchAriNo ghR^iNitAH parasparaM dveShiNashchAbhavAmaH|


mUDhebhyaH prashnavaMshAvalivivAdebhyo vyavasthAyA vitaNDAbhyashcha nivarttasva yatastA niShphalA anarthakAshcha bhavanti|


kintu yaH kashchit svIyamanovA nChayAkR^iShyate lobhyate cha tasyaiva parIkShA bhavati|


yUyaM prArthayadhve kintu na labhadhve yato hetoH svasukhabhogeShu vyayArthaM ku prArthayadhve|


aparaM pUrvvIyAj nAnatAvasthAyAH kutsitAbhilAShANAM yogyam AchAraM na kurvvanto yuShmadAhvAnakArI yathA pavitro .asti


he priyatamAH, yUyaM pravAsino videshinashcha lokA iva manasaH prAtikUlyena yodhibhyaH shArIrikasukhAbhilAShebhyo nivarttadhvam ityahaM vinaye|


ye cha janA bhrAntyAchArigaNAt kR^ichChreNoddhR^itAstAn ime .aparimitadarpakathA bhAShamANAH shArIrikasukhAbhilAShaiH kAmakrIDAbhishcha mohayanti|


prathamaM yuShmAbhiridaM j nAyatAM yat sheShe kAle svechChAchAriNo nindakA upasthAya


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्