Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 3:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 pashyata ye potA atIva bR^ihadAkArAH prachaNDavAtaishcha chAlitAste.api karNadhArasya mano.abhimatAd atikShudreNa karNena vA nChitaM sthAnaM pratyanuvarttante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 पश्यत ये पोता अतीव बृहदाकाराः प्रचण्डवातैश्च चालितास्तेऽपि कर्णधारस्य मनोऽभिमताद् अतिक्षुद्रेण कर्णेन वाञ्छितं स्थानं प्रत्यनुवर्त्तन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 পশ্যত যে পোতা অতীৱ বৃহদাকাৰাঃ প্ৰচণ্ডৱাতৈশ্চ চালিতাস্তেঽপি কৰ্ণধাৰস্য মনোঽভিমতাদ্ অতিক্ষুদ্ৰেণ কৰ্ণেন ৱাঞ্ছিতং স্থানং প্ৰত্যনুৱৰ্ত্তন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 পশ্যত যে পোতা অতীৱ বৃহদাকারাঃ প্রচণ্ডৱাতৈশ্চ চালিতাস্তেঽপি কর্ণধারস্য মনোঽভিমতাদ্ অতিক্ষুদ্রেণ কর্ণেন ৱাঞ্ছিতং স্থানং প্রত্যনুৱর্ত্তন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ပၑျတ ယေ ပေါတာ အတီဝ ဗၖဟဒါကာရား ပြစဏ္ဍဝါတဲၑ္စ စာလိတာသ္တေ'ပိ ကရ္ဏဓာရသျ မနော'ဘိမတာဒ် အတိက္ၐုဒြေဏ ကရ္ဏေန ဝါဉ္ဆိတံ သ္ထာနံ ပြတျနုဝရ္တ္တန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 pazyata yE pOtA atIva bRhadAkArAH pracaNPavAtaizca cAlitAstE'pi karNadhArasya manO'bhimatAd atikSudrENa karNEna vAnjchitaM sthAnaM pratyanuvarttantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 3:4
8 अन्तरसन्दर्भाः  

pitrA mayi sarvvANi samarpitAni, pitaraM vinA kopi putraM na jAnAti, yAn prati putreNa pitA prakAshyate tAn vinA putrAd anyaH kopi pitaraM na jAnAti|


pashchAt sAgarasya madhyaM teShu gateShu tAdR^ishaH prabalo jha nbhshanila udatiShThat, yena mahAtara Nga utthAya taraNiM ChAditavAn, kintu sa nidrita AsIt|


tadA shatasenApatiH pauैेloktavAkyatopi karNadhArasya potavaNijashcha vAkyaM bahumaMsta|


pashyata vayam ashvAn vashIkarttuM teShAM vaktreShu khalInAn nidhAya teShAM kR^itsnaM sharIram anuvarttayAmaH|


tadvad rasanApi kShudratarA NgaM santI darpavAkyAni bhAShate| pashya kIdR^i NmahAraNyaM dahyate .alpena vahninA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्