Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 1:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 tachcha dhairyyaM siddhaphalaM bhavatu tena yUyaM siddhAH sampUrNAshcha bhaviShyatha kasyApi guNasyAbhAvashcha yuShmAkaM na bhaviShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 तच्च धैर्य्यं सिद्धफलं भवतु तेन यूयं सिद्धाः सम्पूर्णाश्च भविष्यथ कस्यापि गुणस्याभावश्च युष्माकं न भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তচ্চ ধৈৰ্য্যং সিদ্ধফলং ভৱতু তেন যূযং সিদ্ধাঃ সম্পূৰ্ণাশ্চ ভৱিষ্যথ কস্যাপি গুণস্যাভাৱশ্চ যুষ্মাকং ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তচ্চ ধৈর্য্যং সিদ্ধফলং ভৱতু তেন যূযং সিদ্ধাঃ সম্পূর্ণাশ্চ ভৱিষ্যথ কস্যাপি গুণস্যাভাৱশ্চ যুষ্মাকং ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တစ္စ ဓဲရျျံ သိဒ္ဓဖလံ ဘဝတု တေန ယူယံ သိဒ္ဓါး သမ္ပူရ္ဏာၑ္စ ဘဝိၐျထ ကသျာပိ ဂုဏသျာဘာဝၑ္စ ယုၐ္မာကံ န ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tacca dhairyyaM siddhaphalaM bhavatu tEna yUyaM siddhAH sampUrNAzca bhaviSyatha kasyApi guNasyAbhAvazca yuSmAkaM na bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 1:4
26 अन्तरसन्दर्भाः  

mannamahetoH sarvve janA yuShmAn R^iृtIyiShyante, kintu yaH sheShaM yAvad dhairyyaM ghR^itvA sthAsyati, sa trAyiShyate|


sa yuvA kathitavAn, A bAlyAd etAH pAlayAmi, idAnIM kiM nyUnamAste?


tasmAt yuShmAkaM svargasthaH pitA yathA pUrNo bhavati, yUyamapi tAdR^ishA bhavata|


tadA yIshustaM vilokya snehena babhAShe, tavaikasyAbhAva Aste; tvaM gatvA sarvvasvaM vikrIya daridrebhyo vishrANaya, tataH svarge dhanaM prApsyasi; tataH param etya krushaM vahan madanuvarttI bhava|


iti kathAM shrutvA yIshustamavadat, tathApi tavaikaM karmma nyUnamAste, nijaM sarvvasvaM vikrIya daridrebhyo vitara, tasmAt svarge dhanaM prApsyasi; tata Agatya mamAnugAmI bhava|


tasmAdeva dhairyyamavalambya svasvaprANAn rakShata|


kintu ye shrutvA saralaiH shuddhaishchAntaHkaraNaiH kathAM gR^ihlanti dhairyyam avalambya phalAnyutpAdayanti cha ta evottamamR^itsvarUpAH|


tadarthaM tvaM yaM mahimAnaM mahyam adadAstaM mahimAnam ahamapi tebhyo dattavAn|


vayaM j nAnaM bhAShAmahe tachcha siddhalokai rj nAnamiva manyate, tadihalokasya j nAnaM nahi, ihalokasya nashvarANAm adhipatInAM vA j nAnaM nahi;


satkarmmakaraNe.asmAbhirashrAntai rbhavitavyaM yato.aklAntaustiShThadbhirasmAbhirupayuktasamaye tat phalAni lapsyante|


khrIShTasya dAso yo yuShmaddeshIya ipaphrAH sa yuShmAn namaskAraM j nApayati yUya ncheshvarasya sarvvasmin mano.abhilAShe yat siddhAH pUrNAshcha bhaveta tadarthaM sa nityaM prArthanayA yuShmAkaM kR^ite yatate|


shAntidAyaka IshvaraH svayaM yuShmAn sampUrNatvena pavitrAn karotu, aparam asmatprabho ryIshukhrIShTasyAgamanaM yAvad yuShmAkam AtmAnaH prANAH sharIrANi cha nikhilAni nirddoShatvena rakShyantAM|


tena cheshvarasya loko nipuNaH sarvvasmai satkarmmaNe susajjashcha bhavati|


nijAbhimatasAdhanAya sarvvasmin satkarmmaNi yuShmAn siddhAn karotu, tasya dR^iShTau cha yadyat tuShTijanakaM tadeva yuShmAkaM madhye yIshunA khrIShTena sAdhayatu| tasmai mahimA sarvvadA bhUyAt| Amen|


yuShmAkaM kasyApi j nAnAbhAvo yadi bhavet tarhi ya IshvaraH saralabhAvena tiraskAra ncha vinA sarvvebhyo dadAti tataH sa yAchatAM tatastasmai dAyiShyate|


yataH sarvve vayaM bahuviShayeShu skhalAmaH, yaH kashchid vAkye na skhalati sa siddhapuruShaH kR^itsnaM vashIkarttuM samarthashchAsti|


kShaNikaduHkhabhogAt param asmabhyaM khrIShTena yIshunA svakIyAnantagauravadAnArthaM yo.asmAn AhUtavAn sa sarvvAnugrAhIshvaraH svayaM yuShmAn siddhAn sthirAn sabalAn nishchalAMshcha karotu|


kintvetAni yasya na vidyante so .andho mudritalochanaH svakIyapUrvvapApAnAM mArjjanasya vismR^itiM gatashcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्