Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 1:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 ataeva he mama priyabhrAtaraH, yuShmAkam ekaiko janaH shravaNe tvaritaH kathane dhIraH krodhe.api dhIro bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अतएव हे मम प्रियभ्रातरः, युष्माकम् एकैको जनः श्रवणे त्वरितः कथने धीरः क्रोधेऽपि धीरो भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অতএৱ হে মম প্ৰিযভ্ৰাতৰঃ, যুষ্মাকম্ একৈকো জনঃ শ্ৰৱণে ৎৱৰিতঃ কথনে ধীৰঃ ক্ৰোধেঽপি ধীৰো ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অতএৱ হে মম প্রিযভ্রাতরঃ, যুষ্মাকম্ একৈকো জনঃ শ্রৱণে ৎৱরিতঃ কথনে ধীরঃ ক্রোধেঽপি ধীরো ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အတဧဝ ဟေ မမ ပြိယဘြာတရး, ယုၐ္မာကမ် ဧကဲကော ဇနး ၑြဝဏေ တွရိတး ကထနေ ဓီရး ကြောဓေ'ပိ ဓီရော ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 ataEva hE mama priyabhrAtaraH, yuSmAkam EkaikO janaH zravaNE tvaritaH kathanE dhIraH krOdhE'pi dhIrO bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 1:19
54 अन्तरसन्दर्भाः  

kintvahaM yuShmAn vadAmi, yaH kashchit kAraNaM vinA nijabhrAtre kupyati, sa vichArasabhAyAM daNDArho bhaviShyati; yaH kashchichcha svIyasahajaM nirbbodhaM vadati, sa mahAsabhAyAM daNDArho bhaviShyati; punashcha tvaM mUDha iti vAkyaM yadi kashchit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNDArho bhaviShyati|


yadi dAyUd taM prabhUM vadati tarhi kathaM sa tasya santAno bhavitumarhati? itare lokAstatkathAM shrutvAnananduH|


tasmAd gR^ihamadhye sarvveShAM kR^ite sthAnaM nAbhavad dvArasya chaturdikShvapi nAbhavat, tatkAle sa tAn prati kathAM prachArayA nchakre|


tadA karasa nchAyinaH pApinashcha lokA upadeshkathAM shrotuM yIshoH samIpam AgachChan|


kintu tadupadeshe sarvve lokA niviShTachittAH sthitAstasmAt te tatkarttuM nAvakAshaM prApuH|


tasmin samaye tatra sthAne sAkalyena viMshatyadhikashataM shiShyA Asan| tataH pitarasteShAM madhye tiShThan uktavAn


iti kAraNAt tatkShaNAt tava nikaTe lokAn preShitavAn, tvamAgatavAn iti bhadraM kR^itavAn| Ishvaro yAnyAkhyAnAni kathayitum Adishat tAni shrotuM vayaM sarvve sAmpratam Ishvarasya sAkShAd upasthitAH smaH|


tadA kathAmIdR^ishIM shrutvA bhinnadeshIyA AhlAditAH santaH prabhoH kathAM dhanyAM dhanyAm avadan, yAvanto lokAshcha paramAyuH prAptinimittaM nirUpitA Asan teे vyashvasan|


tatrasthA lokAH thiShalanIkIsthalokebhyo mahAtmAna Asan yata itthaM bhavati na veti j nAtuM dine dine dharmmagranthasyAlochanAM kR^itvA svairaM kathAm agR^ihlan|


preritAnAm upadeshe sa Ngatau pUpabha njane prArthanAsu cha manaHsaMyogaM kR^itvAtiShThan|


aparaM krodhe jAte pApaM mA kurudhvam, ashAnte yuShmAkaM roShesUryyo.astaM na gachChatu|


aparaM kaTuvAkyaM roShaH koShaH kalaho nindA sarvvavidhadveShashchaitAni yuShmAkaM madhyAd dUrIbhavantu|


yasyAH prAptaye yUyam ekasmin sharIre samAhUtA abhavata seshvarIyA shAnti ryuShmAkaM manAMsyadhitiShThatu yUya ncha kR^itaj nA bhavata|


kintvidAnIM krodho roSho jihiMsiShA durmukhatA vadananirgatakadAlapashchaitAni sarvvANi dUrIkurudhvaM|


yasmin samaye yUyam asmAkaM mukhAd IshvareNa pratishrutaM vAkyam alabhadhvaM tasmin samaye tat mAnuShANAM vAkyaM na mattveshvarasya vAkyaM mattvA gR^ihItavanta iti kAraNAd vayaM nirantaram IshvaraM dhanyaM vadAmaH, yatastad Ishvarasya vAkyam iti satyaM vishvAsinAM yuShmAkaM madhye tasya guNaH prakAshate cha|


he mama bhrAtaraH, yUyaM yadA bahuvidhaparIkShAShu nipatata tadA tat pUrNAnandasya kAraNaM manyadhvaM|


anAyattarasanaH san yaH kashchit svamano va nchayitvA svaM bhaktaM manyate tasya bhakti rmudhA bhavati|


he mama bhrAtaraH, yUyam asmAkaM tejasvinaH prabho ryIshukhrIShTasya dharmmaM mukhApekShayA na dhArayata|


he mama priyabhrAtaraH, shR^iNuta, saMsAre ye daridrAstAn Ishvaro vishvAsena dhaninaH svapremakAribhyashcha pratishrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridro yuShmAbhiravaj nAyate|


ekasmAd vadanAd dhanyavAdashApau nirgachChataH| he mama bhrAtaraH, etAdR^ishaM na karttavyaM|


he bhrAtaraH, yUyaM parasparaM mA dUShayata| yaH kashchid bhrAtaraM dUShayati bhrAtu rvichAra ncha karoti sa vyavasthAM dUShayati vyavasthAyAshcha vichAraM karoti| tvaM yadi vyavasthAyA vichAraM karoShi tarhi vyavasthApAlayitA na bhavasi kintu vichArayitA bhavasi|


he bhrAtaraH visheShata idaM vadAmi svargasya vA pR^ithivyA vAnyavastuno nAma gR^ihItvA yuShmAbhiH ko.api shapatho na kriyatAM, kintu yathA daNDyA na bhavata tadarthaM yuShmAkaM tathaiva tannahi chetivAkyaM yatheShTaM bhavatu|


he bhrAtaraH, yuShmAkaM kasmiMshchit satyamatAd bhraShTe yadi kashchit taM parAvarttayati


yUyaM satyamataM na jAnItha tatkAraNAd ahaM yuShmAn prati likhitavAn tannahi kintu yUyaM tat jAnItha satyamatAchcha kimapyanR^itavAkyaM notpadyate tatkAraNAdeva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्