Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 1:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 yat ki nchid uttamaM dAnaM pUrNo varashcha tat sarvvam UrddhvAd arthato yasmin dashAntaraM parivarttanajAtachChAyA vA nAsti tasmAd dIptyAkarAt pituravarohati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 यत् किञ्चिद् उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् ऊर्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যৎ কিঞ্চিদ্ উত্তমং দানং পূৰ্ণো ৱৰশ্চ তৎ সৰ্ৱ্ৱম্ ঊৰ্দ্ধ্ৱাদ্ অৰ্থতো যস্মিন্ দশান্তৰং পৰিৱৰ্ত্তনজাতচ্ছাযা ৱা নাস্তি তস্মাদ্ দীপ্ত্যাকৰাৎ পিতুৰৱৰোহতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যৎ কিঞ্চিদ্ উত্তমং দানং পূর্ণো ৱরশ্চ তৎ সর্ৱ্ৱম্ ঊর্দ্ধ্ৱাদ্ অর্থতো যস্মিন্ দশান্তরং পরিৱর্ত্তনজাতচ্ছাযা ৱা নাস্তি তস্মাদ্ দীপ্ত্যাকরাৎ পিতুরৱরোহতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယတ် ကိဉ္စိဒ် ဥတ္တမံ ဒါနံ ပူရ္ဏော ဝရၑ္စ တတ် သရွွမ် ဦရ္ဒ္ဓွာဒ် အရ္ထတော ယသ္မိန် ဒၑာန္တရံ ပရိဝရ္တ္တနဇာတစ္ဆာယာ ဝါ နာသ္တိ တသ္မာဒ် ဒီပ္တျာကရာတ် ပိတုရဝရောဟတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yat kinjcid uttamaM dAnaM pUrNO varazca tat sarvvam UrddhvAd arthatO yasmin dazAntaraM parivarttanajAtacchAyA vA nAsti tasmAd dIptyAkarAt pituravarOhati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 1:17
62 अन्तरसन्दर्भाः  

tasmAd yUyam abhadrAH santo.api yadi nijabAlakebhya uttamaM dravyaM dAtuM jAnItha, tarhi yuShmAkaM svargasthaH pitA svIyayAchakebhyaH kimuttamAni vastUni na dAsyati?


tasmAdeva yUyamabhadrA api yadi svasvabAlakebhya uttamAni dravyANi dAtuM jAnItha tarhyasmAkaM svargasthaH pitA nijayAchakebhyaH kiM pavitram AtmAnaM na dAsyati?


jagatyAgatya yaH sarvvamanujebhyo dIptiM dadAti tadeva satyajyotiH|


tadA yohan pratyavochad IshvareNa na datte kopi manujaH kimapi prAptuM na shaknoti|


tadA yIshuruttaraM dattavAn tavAhaM yathArthataraM vyAharAmi punarjanmani na sati kopi mAnava Ishvarasya rAjyaM draShTuM na shaknoti|


tato yIshuH punarapi lokebhya itthaM kathayitum Arabhata jagatohaM jyotiHsvarUpo yaH kashchin matpashchAda gachChati sa timire na bhramitvA jIvanarUpAM dIptiM prApsyati|


kathAmetAM shruvA te kShAntA Ishvarasya guNAn anukIrttya kathitavantaH, tarhi paramAyuHprAptinimittam IshvaronyadeshIyalokebhyopi manaHparivarttanarUpaM dAnam adAt|


isrAyelvaMshAnAM manaHparivarttanaM pApakShamA ncha karttuM rAjAnaM paritrAtAra ncha kR^itvA svadakShiNapArshve tasyAnnatim akarot|


yataH pApasya vetanaM maraNaM kintvasmAkaM prabhuNA yIshukhrIShTenAnantajIvanam IshvaradattaM pAritoShikam Aste|


aparAt kastvAM visheShayati? tubhyaM yanna datta tAdR^ishaM kiM dhArayasi? adatteneva dattena vastunA kutaH shlAghase?


ya Ishvaro madhyetimiraM prabhAM dIpanAyAdishat sa yIshukhrIShTasyAsya IshvarIyatejaso j nAnaprabhAyA udayArtham asmAkam antaHkaraNeShu dIpitavAn|


yuShmAkaM j nAnachakShUMShi cha dIptiyuktAni kR^itvA tasyAhvAnaM kIdR^ishyA pratyAshayA sambalitaM pavitralokAnAM madhye tena datto.adhikAraH kIdR^ishaH prabhAvanidhi rvishvAsiShu chAsmAsu prakAshamAnasya


yUyam anugrahAd vishvAsena paritrANaM prAptAH, tachcha yuShmanmUlakaM nahi kintvIshvarasyaiva dAnaM,


yato yena yuShmAbhiH khrIShTe kevalavishvAsaH kriyate tannahi kintu tasya kR^ite klesho.api sahyate tAdR^isho varaH khrIShTasyAnurodhAd yuShmAbhiH prApi,


amaratAyA advitIya AkaraH, agamyatejonivAsI, marttyAnAM kenApi na dR^iShTaH kenApi na dR^ishyashcha| tasya gauravaparAkramau sadAtanau bhUyAstAM| Amen|


yuShmAkaM kasyApi j nAnAbhAvo yadi bhavet tarhi ya IshvaraH saralabhAvena tiraskAra ncha vinA sarvvebhyo dadAti tataH sa yAchatAM tatastasmai dAyiShyate|


tAdR^ishaM j nAnam UrddhvAd AgataM nahi kintu pArthivaM sharIri bhautika ncha|


kintUrddhvAd AgataM yat j nAnaM tat prathamaM shuchi tataH paraM shAntaM kShAntam AshusandheyaM dayAdisatphalaiH paripUrNam asandigdhaM niShkapaTa ncha bhavati|


vayaM yAM vArttAM tasmAt shrutvA yuShmAn j nApayAmaH seyam| Ishvaro jyotistasmin andhakArasya lesho.api nAsti|


vayaM yad Ishvare prItavanta ityatra nahi kintu sa yadasmAsu prItavAn asmatpApAnAM prAyashchirttArthaM svaputraM preShitavAMshchetyatra prema santiShThate|


tasyai nagaryyai dIptidAnArthaM sUryyAchandramasoH prayojanaM nAsti yata Ishvarasya pratApastAM dIpayati meShashAvakashcha tasyA jyotirasti|


tadAnIM rAtriH puna rna bhaviShyati yataH prabhuH parameshvarastAn dIpayiShyati te chAnantakAlaM yAvad rAjatvaM kariShyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्