Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 7:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 yasya nirUpaNaM sharIrasambandhIyavidhiyuktayA vyavasthAyA na bhavati kintvakShayajIvanayuktayA shaktyA bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 यस्य निरूपणं शरीरसम्बन्धीयविधियुक्तया व्यवस्थाया न भवति किन्त्वक्षयजीवनयुक्तया शक्त्या भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যস্য নিৰূপণং শৰীৰসম্বন্ধীযৱিধিযুক্তযা ৱ্যৱস্থাযা ন ভৱতি কিন্ত্ৱক্ষযজীৱনযুক্তযা শক্ত্যা ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যস্য নিরূপণং শরীরসম্বন্ধীযৱিধিযুক্তযা ৱ্যৱস্থাযা ন ভৱতি কিন্ত্ৱক্ষযজীৱনযুক্তযা শক্ত্যা ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယသျ နိရူပဏံ ၑရီရသမ္ဗန္ဓီယဝိဓိယုက္တယာ ဝျဝသ္ထာယာ န ဘဝတိ ကိန္တွက္ၐယဇီဝနယုက္တယာ ၑက္တျာ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yasya nirUpaNaM zarIrasambandhIyavidhiyuktayA vyavasthAyA na bhavati kintvakSayajIvanayuktayA zaktyA bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 7:16
15 अन्तरसन्दर्भाः  

vyavasthAtmabodhiketi vayaM jAnImaH kintvahaM shArIratAchArI pApasya krItaki Nkaro vidye|


tadvad vayamapi bAlyakAle dAsA iva saMsArasyAkSharamAlAyA adhInA Asmahe|


idAnIm IshvaraM j nAtvA yadi veshvareNa j nAtA yUyaM kathaM punastAni viphalAni tuchChAni chAkSharANi prati parAvarttituM shaknutha? yUyaM kiM punasteShAM dAsA bhavitumichChatha?


yachcha daNDAj nArUpaM R^iNapatram asmAkaM viruddham AsIt tat pramArjjitavAn shalAkAbhiH krushe baddhvA dUrIkR^itavAMshcha|


yadi yUyaM khrIShTena sArddhaM saMsArasya varNamAlAyai mR^itA abhavata tarhi yaiै rdravyai rbhogena kShayaM gantavyaM


vyavasthA bhaviShyanma NgalAnAM ChAyAsvarUpA na cha vastUnAM mUrttisvarUpA tato heto rnityaM dIyamAnairekavidhai rvArShikabalibhiH sharaNAgatalokAn siddhAn karttuM kadApi na shaknoti|


tasya spaShTataram aparaM pramANamidaM yat malkIShedakaH sAdR^ishyavatApareNa tAdR^ishena yAjakenodetavyaM,


yata Ishvara idaM sAkShyaM dattavAn, yathA, "tvaM maklIShedakaH shreNyAM yAjako.asi sadAtanaH|"


yataste shapathaM vinA yAjakA jAtAH kintvasau shapathena jAtaH yataH sa idamuktaH, yathA,


yato vyavasthayA ye mahAyAjakA nirUpyante te daurbbalyayuktA mAnavAH kintu vyavasthAtaH paraM shapathayuktena vAkyena yo mahAyAjako nirUpitaH so .anantakAlArthaM siddhaH putra eva|


aparaM tasya pitA mAtA vaMshasya nirNaya AyuSha Arambho jIvanasya sheShashchaiteShAm abhAvo bhavati, itthaM sa Ishvaraputrasya sadR^ishIkR^itaH, sa tvanantakAlaM yAvad yAjakastiShThati|


tarhi kiM manyadhve yaH sadAtanenAtmanA niShkala Nkabalimiva svameveshvarAya dattavAn, tasya khrIShTasya rudhireNa yuShmAkaM manAMsyamareshvarasya sevAyai kiM mR^ityujanakebhyaH karmmabhyo na pavitrIkAriShyante?


aham amarastathApi mR^itavAn kintu pashyAham anantakAlaM yAvat jIvAmi| Amen| mR^ityoH paralokasya cha ku njikA mama hastagatAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्