Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 7:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 aparaM yasya sambandhe lokA vyavasthAM labdhavantastena levIyayAjakavargeNa yadi siddhiH samabhaviShyat tarhi hAroNasya shreNyA madhyAd yAjakaM na nirUpyeshvareNa malkIShedakaH shreNyA madhyAd aparasyaikasya yAjakasyotthApanaM kuta Avashyakam abhaviShyat?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अपरं यस्य सम्बन्धे लोका व्यवस्थां लब्धवन्तस्तेन लेवीययाजकवर्गेण यदि सिद्धिः समभविष्यत् तर्हि हारोणस्य श्रेण्या मध्याद् याजकं न निरूप्येश्वरेण मल्कीषेदकः श्रेण्या मध्याद् अपरस्यैकस्य याजकस्योत्थापनं कुत आवश्यकम् अभविष्यत्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰং যস্য সম্বন্ধে লোকা ৱ্যৱস্থাং লব্ধৱন্তস্তেন লেৱীযযাজকৱৰ্গেণ যদি সিদ্ধিঃ সমভৱিষ্যৎ তৰ্হি হাৰোণস্য শ্ৰেণ্যা মধ্যাদ্ যাজকং ন নিৰূপ্যেশ্ৱৰেণ মল্কীষেদকঃ শ্ৰেণ্যা মধ্যাদ্ অপৰস্যৈকস্য যাজকস্যোত্থাপনং কুত আৱশ্যকম্ অভৱিষ্যৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরং যস্য সম্বন্ধে লোকা ৱ্যৱস্থাং লব্ধৱন্তস্তেন লেৱীযযাজকৱর্গেণ যদি সিদ্ধিঃ সমভৱিষ্যৎ তর্হি হারোণস্য শ্রেণ্যা মধ্যাদ্ যাজকং ন নিরূপ্যেশ্ৱরেণ মল্কীষেদকঃ শ্রেণ্যা মধ্যাদ্ অপরস্যৈকস্য যাজকস্যোত্থাপনং কুত আৱশ্যকম্ অভৱিষ্যৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရံ ယသျ သမ္ဗန္ဓေ လောကာ ဝျဝသ္ထာံ လဗ္ဓဝန္တသ္တေန လေဝီယယာဇကဝရ္ဂေဏ ယဒိ သိဒ္ဓိး သမဘဝိၐျတ် တရှိ ဟာရောဏသျ ၑြေဏျာ မဓျာဒ် ယာဇကံ န နိရူပျေၑွရေဏ မလ္ကီၐေဒကး ၑြေဏျာ မဓျာဒ် အပရသျဲကသျ ယာဇကသျောတ္ထာပနံ ကုတ အာဝၑျကမ် အဘဝိၐျတ်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparaM yasya sambandhE lOkA vyavasthAM labdhavantastEna lEvIyayAjakavargENa yadi siddhiH samabhaviSyat tarhi hArONasya zrENyA madhyAd yAjakaM na nirUpyEzvarENa malkISEdakaH zrENyA madhyAd aparasyaikasya yAjakasyOtthApanaM kuta Avazyakam abhaviSyat?

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 7:11
17 अन्तरसन्दर्भाः  

ahamIshvarasyAnugrahaM nAvajAnAmi yasmAd vyavasthayA yadi puNyaM bhavati tarhi khrIShTo nirarthakamamriyata|


tadvad vayamapi bAlyakAle dAsA iva saMsArasyAkSharamAlAyA adhInA Asmahe|


idAnIm IshvaraM j nAtvA yadi veshvareNa j nAtA yUyaM kathaM punastAni viphalAni tuchChAni chAkSharANi prati parAvarttituM shaknutha? yUyaM kiM punasteShAM dAsA bhavitumichChatha?


tasmAt sa malkIShedakaH shreNIbhukto mahAyAjaka IshvareNAkhyAtaH|


tadvad anyagIte.apIdamuktaM, tvaM malkIShedakaH shreNyAM yAjako.asi sadAtanaH|


tatraivAsmAkam agrasaro yIshuH pravishya malkIShedakaH shreNyAM nityasthAyI yAjako.abhavat|


yato yadA malkIShedak tasya pitaraM sAkShAt kR^itavAn tadAnIM sa leviH pitururasyAsIt|


yato yAjakavargasya vinimayena sutarAM vyavasthAyA api vinimayo jAyate|


apara ncha tad vAkyaM yasyoddeshyaM so.apareNa vaMshena saMyuktA.asti tasya vaMshasya cha ko.api kadApi vedyAH karmma na kR^itavAn|


tasya spaShTataram aparaM pramANamidaM yat malkIShedakaH sAdR^ishyavatApareNa tAdR^ishena yAjakenodetavyaM,


yataste shapathaM vinA yAjakA jAtAH kintvasau shapathena jAtaH yataH sa idamuktaH, yathA,


sa prathamo niyamo yadi nirddoSho.abhaviShyata tarhi dvitIyasya niyamasya kimapi prayojanaM nAbhaviShyat|


eteShvIdR^ik nirmmiteShu yAjakA IshvarasevAm anutiShThanato dUShyasya prathamakoShThaM nityaM pravishanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्