इब्रानियों 4:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script2 yato .asmAkaM samIpe yadvat tadvat teShAM samIpe.api susaMvAdaH prachArito .abhavat kintu taiH shrutaM vAkyaM tAn prati niShphalam abhavat, yataste shrotAro vishvAsena sArddhaM tannAmishrayan| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari2 यतो ऽस्माकं समीपे यद्वत् तद्वत् तेषां समीपेऽपि सुसंवादः प्रचारितो ऽभवत् किन्तु तैः श्रुतं वाक्यं तान् प्रति निष्फलम् अभवत्, यतस्ते श्रोतारो विश्वासेन सार्द्धं तन्नामिश्रयन्। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script2 যতো ঽস্মাকং সমীপে যদ্ৱৎ তদ্ৱৎ তেষাং সমীপেঽপি সুসংৱাদঃ প্ৰচাৰিতো ঽভৱৎ কিন্তু তৈঃ শ্ৰুতং ৱাক্যং তান্ প্ৰতি নিষ্ফলম্ অভৱৎ, যতস্তে শ্ৰোতাৰো ৱিশ্ৱাসেন সাৰ্দ্ধং তন্নামিশ্ৰযন্| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script2 যতো ঽস্মাকং সমীপে যদ্ৱৎ তদ্ৱৎ তেষাং সমীপেঽপি সুসংৱাদঃ প্রচারিতো ঽভৱৎ কিন্তু তৈঃ শ্রুতং ৱাক্যং তান্ প্রতি নিষ্ফলম্ অভৱৎ, যতস্তে শ্রোতারো ৱিশ্ৱাসেন সার্দ্ধং তন্নামিশ্রযন্| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script2 ယတော 'သ္မာကံ သမီပေ ယဒွတ် တဒွတ် တေၐာံ သမီပေ'ပိ သုသံဝါဒး ပြစာရိတော 'ဘဝတ် ကိန္တု တဲး ၑြုတံ ဝါကျံ တာန် ပြတိ နိၐ္ဖလမ် အဘဝတ်, ယတသ္တေ ၑြောတာရော ဝိၑွာသေန သာရ္ဒ္ဓံ တန္နာမိၑြယန်၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script2 yatO 'smAkaM samIpE yadvat tadvat tESAM samIpE'pi susaMvAdaH pracAritO 'bhavat kintu taiH zrutaM vAkyaM tAn prati niSphalam abhavat, yatastE zrOtArO vizvAsEna sArddhaM tannAmizrayan| अध्यायं द्रष्टव्यम् |
yasmin samaye yUyam asmAkaM mukhAd IshvareNa pratishrutaM vAkyam alabhadhvaM tasmin samaye tat mAnuShANAM vAkyaM na mattveshvarasya vAkyaM mattvA gR^ihItavanta iti kAraNAd vayaM nirantaram IshvaraM dhanyaM vadAmaH, yatastad Ishvarasya vAkyam iti satyaM vishvAsinAM yuShmAkaM madhye tasya guNaH prakAshate cha|