Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 4:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 ato vayaM tad vishrAmasthAnaM praveShTuM yatAmahai, tadavishvAsodAharaNena ko.api na patatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अतो वयं तद् विश्रामस्थानं प्रवेष्टुं यतामहै, तदविश्वासोदाहरणेन कोऽपि न पततु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অতো ৱযং তদ্ ৱিশ্ৰামস্থানং প্ৰৱেষ্টুং যতামহৈ, তদৱিশ্ৱাসোদাহৰণেন কোঽপি ন পততু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অতো ৱযং তদ্ ৱিশ্রামস্থানং প্রৱেষ্টুং যতামহৈ, তদৱিশ্ৱাসোদাহরণেন কোঽপি ন পততু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အတော ဝယံ တဒ် ဝိၑြာမသ္ထာနံ ပြဝေၐ္ဋုံ ယတာမဟဲ, တဒဝိၑွာသောဒါဟရဏေန ကော'ပိ န ပတတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 atO vayaM tad vizrAmasthAnaM pravESTuM yatAmahai, tadavizvAsOdAharaNEna kO'pi na patatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 4:11
22 अन्तरसन्दर्भाः  

apara ncha A yohano.adya yAvat svargarAjyaM balAdAkrAntaM bhavati Akraminashcha janA balena tadadhikurvvanti|


sa NkIrNadvAreNa pravishata; yato narakagamanAya yad dvAraM tad vistIrNaM yachcha vartma tad bR^ihat tena bahavaH pravishanti|


tataH sa lokAn uvAcha, saMkIrNadvAreNa praveShTuM yataghvaM, yatohaM yuShmAn vadAmi, bahavaH praveShTuM cheShTiShyante kintu na shakShyanti|


yohana AgamanaparyyanataM yuShmAkaM samIpe vyavasthAbhaviShyadvAdinAM lekhanAni chAsan tataH prabhR^iti IshvararAjyasya susaMvAdaH pracharati, ekaiko lokastanmadhyaM yatnena pravishati cha|


kShayaNIyabhakShyArthaM mA shrAmiShTa kintvantAyurbhakShyArthaM shrAmyata, tasmAt tAdR^ishaM bhakShyaM manujaputro yuShmAbhyaM dAsyati; tasmin tAta IshvaraH pramANaM prAdAt|


he AgripparAja etAdR^ishaM svargIyapratyAdeshaM agrAhyam akR^itvAhaM


arthataH sAmpratam Aj nAla NghivaMsheShu karmmakAriNam AtmAnam anvavrajata|


anarthakavAkyena ko.api yuShmAn na va nchayatu yatastAdR^igAchArahetoranAj nAgrAhiShu lokeShvIshvarasya kopo varttate|


ato he priyatamAH, yuShmAbhi ryadvat sarvvadA kriyate tadvat kevale mamopasthitikAle tannahi kintvidAnIm anupasthite.api mayi bahutarayatnenAj nAM gR^ihItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM|


yata etebhyaH karmmabhya Aj nAla Nghino lokAn pratIshvarasya krodho varttate|


Ishvarasya j nAnaM te pratijAnanti kintu karmmabhistad ana NgIkurvvate yataste garhitA anAj nAgrAhiNaH sarvvasatkarmmaNashchAyogyAH santi|


yataH pUrvvaM vayamapi nirbbodhA anAj nAgrAhiNo bhrAntA nAnAbhilAShANAM sukhAnA ncha dAseyA duShTatverShyAchAriNo ghR^iNitAH parasparaM dveShiNashchAbhavAmaH|


he bhrAtaraH sAvadhAnA bhavata, amareshvarAt nivarttako yo.avishvAsastadyuktaM duShTAntaHkaraNaM yuShmAkaM kasyApi na bhavatu|


pravekShyate janairetai rna vishrAmasthalaM mameti shapathaH keShAM viruddhaM tenAkAri? kim avishvAsinAM viruddhaM nahi?


phalatastat sthAnaM kaishchit praveShTavyaM kintu ye purA susaMvAdaM shrutavantastairavishvAsAt tanna praviShTam,


aparaM yuShmAkam ekaiko jano yat pratyAshApUraNArthaM sheShaM yAvat tameva yatnaM prakAshayedityaham ichChAmi|


sidomam amorA chetinAmake nagare bhaviShyatAM duShTAnAM dR^iShTAntaM vidhAya bhasmIkR^itya vinAshena daNDitavAn;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्