Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 2:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 teShAm apatyAnAM rudhirapalalavishiShTatvAt so.api tadvat tadvishiShTo.abhUt tasyAbhiprAyo.ayaM yat sa mR^ityubalAdhikAriNaM shayatAnaM mR^ityunA balahInaM kuryyAt

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तेषाम् अपत्यानां रुधिरपललविशिष्टत्वात् सोऽपि तद्वत् तद्विशिष्टोऽभूत् तस्याभिप्रायोऽयं यत् स मृत्युबलाधिकारिणं शयतानं मृत्युना बलहीनं कुर्य्यात्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তেষাম্ অপত্যানাং ৰুধিৰপললৱিশিষ্টৎৱাৎ সোঽপি তদ্ৱৎ তদ্ৱিশিষ্টোঽভূৎ তস্যাভিপ্ৰাযোঽযং যৎ স মৃত্যুবলাধিকাৰিণং শযতানং মৃত্যুনা বলহীনং কুৰ্য্যাৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তেষাম্ অপত্যানাং রুধিরপললৱিশিষ্টৎৱাৎ সোঽপি তদ্ৱৎ তদ্ৱিশিষ্টোঽভূৎ তস্যাভিপ্রাযোঽযং যৎ স মৃত্যুবলাধিকারিণং শযতানং মৃত্যুনা বলহীনং কুর্য্যাৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တေၐာမ် အပတျာနာံ ရုဓိရပလလဝိၑိၐ္ဋတွာတ် သော'ပိ တဒွတ် တဒွိၑိၐ္ဋော'ဘူတ် တသျာဘိပြာယော'ယံ ယတ် သ မၖတျုဗလာဓိကာရိဏံ ၑယတာနံ မၖတျုနာ ဗလဟီနံ ကုရျျာတ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tESAm apatyAnAM rudhirapalalaviziSTatvAt sO'pi tadvat tadviziSTO'bhUt tasyAbhiprAyO'yaM yat sa mRtyubalAdhikAriNaM zayatAnaM mRtyunA balahInaM kuryyAt

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 2:14
32 अन्तरसन्दर्भाः  

tato yIshuH kathitavAn, he yUnasaH putra shimon tvaM dhanyaH; yataH kopi anujastvayyetajj nAnaM nodapAdayat, kintu mama svargasyaH pitodapAdayat|


pashchAt sa vAmasthitAn janAn vadiShyati, re shApagrastAH sarvve, shaitAne tasya dUtebhyashcha yo.anantavahnirAsAdita Aste, yUyaM madantikAt tamagniM gachChata|


sa vAdo manuShyarUpeNAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yogyo yo mahimA taM mahimAnaM tasyApashyAma|


ahaM yuShmAnatiyathArthaM vadAmi, dhAnyabIjaM mR^ittikAyAM patitvA yadi na mR^iyate tarhyekAkI tiShThati kintu yadi mR^iyate tarhi bahuguNaM phalaM phalati|


yato jIvanto mR^itAshchetyubhayeShAM lokAnAM prabhutvaprAptyarthaM khrIShTo mR^ita utthitaH punarjIvitashcha|


yasmAchChArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam Ishvaro nijaputraM pApisharIrarUpaM pApanAshakabalirUpa ncha preShya tasya sharIre pApasya daNDaM kurvvan tatkarmma sAdhitavAn|


tathA varttamAnalokAn saMsthitibhraShTAn karttum Ishvaro jagato.apakR^iShTAn heyAn avarttamAnAMshchAbhirochitavAn|


he bhrAtaraH, yuShmAn prati vyAharAmi, Ishvarasya rAjye raktamAMsayoradhikAro bhavituM na shaknoti, akShayatve cha kShayasyAdhikAro na bhaviShyati|


anantaraM samaye sampUrNatAM gatavati vyavasthAdhInAnAM mochanArtham


ki ncha tena rAjatvakarttR^itvapadAni nistejAMsi kR^itvA parAjitAn ripUniva pragalbhatayA sarvveShAM dR^iShTigochare hrepitavAn|


aparaM yasya mahattvaM sarvvasvIkR^itam Ishvarabhaktestat nigUDhavAkyamidam Ishvaro mAnavadehe prakAshita AtmanA sapuNyIkR^ito dUtaiH sandR^iShTaH sarvvajAtIyAnAM nikaTe ghoShito jagato vishvAsapAtrIbhUtastejaHprAptaye svargaM nItashcheti|


kintvadhunAsmAkaM paritrAtu ryIshoH khrIShTasyAgamanena prAkAshata| khrIShTo mR^ityuM parAjitavAn susaMvAdena cha jIvanam amaratA ncha prakAshitavAn|


tena mano.abhilASheNa cha vayaM yIshukhrIShTasyaikakR^itvaH svasharIrotsargAt pavitrIkR^itA abhavAma|


etatkAraNAt khrIShTena jagat pravishyedam uchyate, yathA, "neShTvA baliM na naivedyaM deho me nirmmitastvayA|


ato hetoH sa yathA kR^ipAvAn prajAnAM pApashodhanArtham IshvaroddeshyaviShaye vishvAsyo mahAyAjako bhavet tadarthaM sarvvaviShaye svabhrAtR^iNAM sadR^ishIbhavanaM tasyochitam AsIt|


yataH sa svayaM parIkShAM gatvA yaM duHkhabhogam avagatastena parIkShAkrAntAn upakarttuM shaknoti|


asmAkaM yo mahAyAjako .asti so.asmAkaM duHkhai rduHkhito bhavitum ashakto nahi kintu pApaM vinA sarvvaviShaye vayamiva parIkShitaH|


sa nUtananiyamasya madhyastho.abhavat tasyAbhiprAyo.ayaM yat prathamaniyamala NghanarUpapApebhyo mR^ityunA muktau jAtAyAm AhUtalokA anantakAlIyasampadaH pratij nAphalaM labheran|


sa jagato bhittimUlasthApanAt pUrvvaM niyuktaH kintu charamadineShu yuShmadarthaM prakAshito .abhavat|


aham amarastathApi mR^itavAn kintu pashyAham anantakAlaM yAvat jIvAmi| Amen| mR^ityoH paralokasya cha ku njikA mama hastagatAH|


aparaM sa mahAnAgo .arthato diyAvalaH (apavAdakaH) shayatAnashcha (vipakShaH) iti nAmnA vikhyAto yaH purAtanaH sarpaH kR^itsnaM naralokaM bhrAmayati sa pR^ithivyAM nipAtitastena sArddhaM tasya dUtA api tatra nipAtitAH|


tvayA yo yaH kleshaH soDhavyastasmAt mA bhaiShIH pashya shayatAno yuShmAkaM parIkShArthaM kAMshchit kArAyAM nikShepsyati dasha dinAni yAvat klesho yuShmAsu varttiShyate cha| tvaM mR^ityuparyyantaM vishvAsyo bhava tenAhaM jIvanakirITaM tubhyaM dAsyAmi|


aparaM nAgo .arthataH yo vR^iddhaH sarpo .apavAdakaH shayatAnashchAsti tameva dhR^itvA varShasahasraM yAvad baddhavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्