Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 2:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 yataH pAvakaH pUyamAnAshcha sarvve ekasmAdevotpannA bhavanti, iti hetoH sa tAn bhrAtR^in vadituM na lajjate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यतः पावकः पूयमानाश्च सर्व्वे एकस्मादेवोत्पन्ना भवन्ति, इति हेतोः स तान् भ्रातृन् वदितुं न लज्जते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যতঃ পাৱকঃ পূযমানাশ্চ সৰ্ৱ্ৱে একস্মাদেৱোৎপন্না ভৱন্তি, ইতি হেতোঃ স তান্ ভ্ৰাতৃন্ ৱদিতুং ন লজ্জতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যতঃ পাৱকঃ পূযমানাশ্চ সর্ৱ্ৱে একস্মাদেৱোৎপন্না ভৱন্তি, ইতি হেতোঃ স তান্ ভ্রাতৃন্ ৱদিতুং ন লজ্জতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယတး ပါဝကး ပူယမာနာၑ္စ သရွွေ ဧကသ္မာဒေဝေါတ္ပန္နာ ဘဝန္တိ, ဣတိ ဟေတေား သ တာန် ဘြာတၖန် ဝဒိတုံ န လဇ္ဇတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yataH pAvakaH pUyamAnAzca sarvvE EkasmAdEvOtpannA bhavanti, iti hEtOH sa tAn bhrAtRn vadituM na lajjatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 2:11
19 अन्तरसन्दर्भाः  

tadAnIM rAjA tAn prativadiShyati, yuShmAnahaM satyaM vadAmi, mamaiteShAM bhrAtR^iNAM madhye ka nchanaikaM kShudratamaM prati yad akuruta, tanmAM pratyakuruta|


yIshustA avAdIt, mA bibhIta, yUyaM gatvA mama bhrAtR^in gAlIlaM yAtuM vadata, tatra te mAM drakShyanti|


eteShAM vyabhichAriNAM pApinA ncha lokAnAM sAkShAd yadi kopi mAM matkathA ncha lajjAspadaM jAnAti tarhi manujaputro yadA dharmmadUtaiH saha pituH prabhAveNAgamiShyati tadA sopi taM lajjAspadaM j nAsyati|


puna ryaH kashchin mAM mama vAkyaM vA lajjAspadaM jAnAti manuShyaputro yadA svasya pitushcha pavitrANAM dUtAnA ncha tejobhiH pariveShTita AgamiShyati tadA sopi taM lajjAspadaM j nAsyati|


teShAM hitArthaM yathAhaM svaM pavitrIkaromi tathA satyakathayA tepi pavitrIbhavantu|


he pitasteShAM sarvveShAm ekatvaM bhavatu tava yathA mayi mama cha yathA tvayyekatvaM tathA teShAmapyAvayorekatvaM bhavatu tena tvaM mAM preritavAn iti jagato lokAH pratiyantu|


tadA yIshuravadat mAM mA dhara, idAnIM pituH samIpe UrddhvagamanaM na karomi kintu yo mama yuShmAka ncha pitA mama yuShmAka ncheshvarastasya nikaTa UrddhvagamanaM karttum udyatosmi, imAM kathAM tvaM gatvA mama bhrAtR^igaNaM j nApaya|


sa bhUmaNDale nivAsArtham ekasmAt shoNitAt sarvvAn manuShyAn sR^iShTvA teShAM pUrvvanirUpitasamayaM vasatisImA ncha nirachinot;


kintu so.asmAkaM kasmAchchidapi dUre tiShThatIti nahi, vayaM tena nishvasanaprashvasanagamanAgamanaprANadhAraNAni kurmmaH, puुnashcha yuShmAkameva katipayAH kavayaH kathayanti ‘tasya vaMshA vayaM smo hi` iti|


yata Ishvaro bahubhrAtR^iNAM madhye svaputraM jyeShThaM karttum ichChan yAn pUrvvaM lakShyIkR^itavAn tAn tasya pratimUrtyAH sAdR^ishyaprAptyarthaM nyayuMkta|


anantaraM samaye sampUrNatAM gatavati vyavasthAdhInAnAM mochanArtham


tena mano.abhilASheNa cha vayaM yIshukhrIShTasyaikakR^itvaH svasharIrotsargAt pavitrIkR^itA abhavAma|


yata ekena balidAnena so.anantakAlArthaM pUyamAnAn lokAn sAdhitavAn|


kintu te sarvvotkR^iShTam arthataH svargIyaM desham AkA NkShanti tasmAd IshvarastAnadhi na lajjamAnasteShAm Ishvara iti nAma gR^ihItavAn yataH sa teShAM kR^ite nagaramekaM saMsthApitavAn|


tasmAd yIshurapi yat svarudhireNa prajAH pavitrIkuryyAt tadarthaM nagaradvArasya bahi rmR^itiM bhuktavAn|


teShAm apatyAnAM rudhirapalalavishiShTatvAt so.api tadvat tadvishiShTo.abhUt tasyAbhiprAyo.ayaM yat sa mR^ityubalAdhikAriNaM shayatAnaM mR^ityunA balahInaM kuryyAt


he svargIyasyAhvAnasya sahabhAginaH pavitrabhrAtaraH, asmAkaM dharmmapratij nAyA dUto.agrasarashcha yo yIshustam AlochadhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्