Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 12:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 shAstishcha varttamAnasamaye kenApi nAnandajanikA kintu shokajanikaiva manyate tathApi ye tayA vinIyante tebhyaH sA pashchAt shAntiyuktaM dharmmaphalaM dadAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 शास्तिश्च वर्त्तमानसमये केनापि नानन्दजनिका किन्तु शोकजनिकैव मन्यते तथापि ये तया विनीयन्ते तेभ्यः सा पश्चात् शान्तियुक्तं धर्म्मफलं ददाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 শাস্তিশ্চ ৱৰ্ত্তমানসমযে কেনাপি নানন্দজনিকা কিন্তু শোকজনিকৈৱ মন্যতে তথাপি যে তযা ৱিনীযন্তে তেভ্যঃ সা পশ্চাৎ শান্তিযুক্তং ধৰ্ম্মফলং দদাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 শাস্তিশ্চ ৱর্ত্তমানসমযে কেনাপি নানন্দজনিকা কিন্তু শোকজনিকৈৱ মন্যতে তথাপি যে তযা ৱিনীযন্তে তেভ্যঃ সা পশ্চাৎ শান্তিযুক্তং ধর্ম্মফলং দদাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ၑာသ္တိၑ္စ ဝရ္တ္တမာနသမယေ ကေနာပိ နာနန္ဒဇနိကာ ကိန္တု ၑောကဇနိကဲဝ မနျတေ တထာပိ ယေ တယာ ဝိနီယန္တေ တေဘျး သာ ပၑ္စာတ် ၑာန္တိယုက္တံ ဓရ္မ္မဖလံ ဒဒါတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 zAstizca varttamAnasamayE kEnApi nAnandajanikA kintu zOkajanikaiva manyatE tathApi yE tayA vinIyantE tEbhyaH sA pazcAt zAntiyuktaM dharmmaphalaM dadAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 12:11
20 अन्तरसन्दर्भाः  

bhakShyaM peya ncheshvararAjyasya sAro nahi, kintu puNyaM shAntishcha pavitreNAtmanA jAta Anandashcha|


kShaNamAtrasthAyi yadetat laghiShThaM duHkhaM tad atibAhulyenAsmAkam anantakAlasthAyi gariShThasukhaM sAdhayati,


sheShaM puNyamukuTaM madarthaM rakShitaM vidyate tachcha tasmin mahAdine yathArthavichArakeNa prabhunA mahyaM dAyiShyate kevalaM mahyam iti nahi kintu yAvanto lokAstasyAgamanam AkA NkShante tebhyaH sarvvebhyo .api dAyiShyate|


te tvalpadinAni yAvat svamano.amatAnusAreNa shAstiM kR^itavantaH kintveSho.asmAkaM hitAya tasya pavitratAyA aMshitvAya chAsmAn shAsti|


kintu sadasadvichAre yeShAM chetAMsi vyavahAreNa shikShitAni tAdR^ishAnAM siddhalokAnAM kaThoradravyeShu prayojanamasti|


tasmAd yUyaM yadyapyAnandena praphullA bhavatha tathApi sAmprataM prayojanahetoH kiyatkAlaparyyantaM nAnAvidhaparIkShAbhiH klishyadhve|


teShAM lochanAni paradArAkA NkShINi pApe chAshrAntAni te cha nchalAni manAMsi mohayanti lobhe tatparamanasaH santi cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्