Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 11:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 vishvAsena hanok yathA mR^ityuM na pashyet tathA lokAntaraM nItaH, tasyoddeshashcha kenApi na prApi yata IshvarastaM lokAntaraM nItavAn, tatpramANamidaM tasya lokAntarIkaraNAt pUrvvaM sa IshvarAya rochitavAn iti pramANaM prAptavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 विश्वासेन हनोक् यथा मृत्युं न पश्येत् तथा लोकान्तरं नीतः, तस्योद्देशश्च केनापि न प्रापि यत ईश्वरस्तं लोकान्तरं नीतवान्, तत्प्रमाणमिदं तस्य लोकान्तरीकरणात् पूर्व्वं स ईश्वराय रोचितवान् इति प्रमाणं प्राप्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ৱিশ্ৱাসেন হনোক্ যথা মৃত্যুং ন পশ্যেৎ তথা লোকান্তৰং নীতঃ, তস্যোদ্দেশশ্চ কেনাপি ন প্ৰাপি যত ঈশ্ৱৰস্তং লোকান্তৰং নীতৱান্, তৎপ্ৰমাণমিদং তস্য লোকান্তৰীকৰণাৎ পূৰ্ৱ্ৱং স ঈশ্ৱৰায ৰোচিতৱান্ ইতি প্ৰমাণং প্ৰাপ্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ৱিশ্ৱাসেন হনোক্ যথা মৃত্যুং ন পশ্যেৎ তথা লোকান্তরং নীতঃ, তস্যোদ্দেশশ্চ কেনাপি ন প্রাপি যত ঈশ্ৱরস্তং লোকান্তরং নীতৱান্, তৎপ্রমাণমিদং তস্য লোকান্তরীকরণাৎ পূর্ৱ্ৱং স ঈশ্ৱরায রোচিতৱান্ ইতি প্রমাণং প্রাপ্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဝိၑွာသေန ဟနောက် ယထာ မၖတျုံ န ပၑျေတ် တထာ လောကာန္တရံ နီတး, တသျောဒ္ဒေၑၑ္စ ကေနာပိ န ပြာပိ ယတ ဤၑွရသ္တံ လောကာန္တရံ နီတဝါန်, တတ္ပြမာဏမိဒံ တသျ လောကာန္တရီကရဏာတ် ပူရွွံ သ ဤၑွရာယ ရောစိတဝါန် ဣတိ ပြမာဏံ ပြာပ္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 vizvAsEna hanOk yathA mRtyuM na pazyEt tathA lOkAntaraM nItaH, tasyOddEzazca kEnApi na prApi yata IzvarastaM lOkAntaraM nItavAn, tatpramANamidaM tasya lOkAntarIkaraNAt pUrvvaM sa IzvarAya rOcitavAn iti pramANaM prAptavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 11:5
17 अन्तरसन्दर्भाः  

aparaM prabhuNA parameshvareNAbhiShikte trAtari tvayA na dR^iShTe tvaM na mariShyasIti vAkyaM pavitreNa AtmanA tasma prAkathyata|


lemak mithUshelahaH putraH, mithUshelah hanokaH putraH, hanok yeradaH putraH, yerad mahalalelaH putraH, mahalalel kainanaH putraH|


kintvIshvareNAsmAn parIkShya vishvasanIyAn mattvA cha yadvat susaMvAdo.asmAsu samArpyata tadvad vayaM mAnavebhyo na rurochiShamANAH kintvasmadantaHkaraNAnAM parIkShakAyeshvarAya rurochiShamANA bhAShAmahe|


kintu vishvAsaM vinA ko.apIshvarAya rochituM na shaknoti yata Ishvaro.asti svAnveShilokebhyaH puraskAraM dadAti chetikathAyAm IshvarasharaNAgatai rvishvasitavyaM|


tathApi divyadUtagaNebhyo yaH ki nchin nyUnIkR^ito.abhavat taM yIshuM mR^ityubhogahetostejogauravarUpeNa kirITena vibhUShitaM pashyAmaH, yata IshvarasyAnugrahAt sa sarvveShAM kR^ite mR^ityum asvadata|


yachcha prArthayAmahe tat tasmAt prApnumaH, yato vayaM tasyAj nAH pAlayAmastasya sAkShAt tuShTijanakam AchAraM kurmmashcha|


AdamataH saptamaH puruSho yo hanokaH sa tAnuddishya bhaviShyadvAkyamidaM kathitavAn, yathA, pashya svakIyapuNyAnAm ayutai rveShTitaH prabhuH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्