Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 11:40 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

40 yataste yathAsmAn vinA siddhA na bhaveyustathaiveshvareNAsmAkaM kR^ite shreShThataraM kimapi nirdidishe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 यतस्ते यथास्मान् विना सिद्धा न भवेयुस्तथैवेश्वरेणास्माकं कृते श्रेष्ठतरं किमपि निर्दिदिशे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 যতস্তে যথাস্মান্ ৱিনা সিদ্ধা ন ভৱেযুস্তথৈৱেশ্ৱৰেণাস্মাকং কৃতে শ্ৰেষ্ঠতৰং কিমপি নিৰ্দিদিশে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 যতস্তে যথাস্মান্ ৱিনা সিদ্ধা ন ভৱেযুস্তথৈৱেশ্ৱরেণাস্মাকং কৃতে শ্রেষ্ঠতরং কিমপি নির্দিদিশে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 ယတသ္တေ ယထာသ္မာန် ဝိနာ သိဒ္ဓါ န ဘဝေယုသ္တထဲဝေၑွရေဏာသ္မာကံ ကၖတေ ၑြေၐ္ဌတရံ ကိမပိ နိရ္ဒိဒိၑေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 yatastE yathAsmAn vinA siddhA na bhavEyustathaivEzvarENAsmAkaM kRtE zrESThataraM kimapi nirdidizE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 11:40
11 अन्तरसन्दर्भाः  

kintu te sarvvotkR^iShTam arthataH svargIyaM desham AkA NkShanti tasmAd IshvarastAnadhi na lajjamAnasteShAm Ishvara iti nAma gR^ihItavAn yataH sa teShAM kR^ite nagaramekaM saMsthApitavAn|


itthaM siddhIbhUya nijAj nAgrAhiNAM sarvveShAm anantaparitrANasya kAraNasvarUpo .abhavat|


yayA cha vayam Ishvarasya nikaTavarttino bhavAma etAdR^ishI shreShThapratyAshA saMsthApyate|


"paramesha idaM shepe na cha tasmAnnivartsyate| tvaM malkIShedakaH shreNyAM yAjako.asi sadAtanaH|"


kintvidAnIm asau tasmAt shreShThaM sevakapadaM prAptavAn yataH sa shreShThapratij nAbhiH sthApitasya shreShThaniyamasya madhyastho.abhavat|


aparaM yAni svargIyavastUnAM dR^iShTAntAsteShAm etaiH pAvanam Avashyakam AsIt kintu sAkShAt svargIyavastUnAm etebhyaH shreShTheै rbalidAnaiH pAvanamAvashyakaM|


tatasteShAm ekaikasmai shubhraH parichChado .adAyi vAgiya nchAkathyata yUyamalpakAlam arthato yuShmAkaM ye sahAdAsA bhrAtaro yUyamiva ghAniShyante teShAM saMkhyA yAvat sampUrNatAM na gachChati tAvad viramata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्