Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 10:27 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

27 kintu vichArasya bhayAnakA pratIkShA ripunAshakAnalasya tApashchAvashiShyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 किन्तु विचारस्य भयानका प्रतीक्षा रिपुनाशकानलस्य तापश्चावशिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 কিন্তু ৱিচাৰস্য ভযানকা প্ৰতীক্ষা ৰিপুনাশকানলস্য তাপশ্চাৱশিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 কিন্তু ৱিচারস্য ভযানকা প্রতীক্ষা রিপুনাশকানলস্য তাপশ্চাৱশিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ကိန္တု ဝိစာရသျ ဘယာနကာ ပြတီက္ၐာ ရိပုနာၑကာနလသျ တာပၑ္စာဝၑိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 kintu vicArasya bhayAnakA pratIkSA ripunAzakAnalasya tApazcAvaziSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 10:27
41 अन्तरसन्दर्भाः  

yatra rodanaM dantagharShaNa ncha bhavati, tatrAgnikuNDe nikShepsyanti|


tatra rodanaM dantai rdantagharShaNa ncha bhaviShyataH|


pashchAt sa vAmasthitAn janAn vadiShyati, re shApagrastAH sarvve, shaitAne tasya dUtebhyashcha yo.anantavahnirAsAdita Aste, yUyaM madantikAt tamagniM gachChata|


aparaM pAdapAnAM mUle kuThAra idAnImapi lagan Aste, tasmAd yasmin pAdape uttamaM phalaM na bhavati, sa kR^itto madhye.agniM nikShepsyate|


tasya kAre sUrpa Aste, sa svIyashasyAni samyak prasphoTya nijAn sakalagodhUmAn saMgR^ihya bhANDAgAre sthApayiShyati, kiMntu sarvvANi vuShANyanirvvANavahninA dAhayiShyati|


tAvuchaiH kathayAmAsatuH, he Ishvarasya sUno yIsho, tvayA sAkam AvayoH kaH sambandhaH? nirUpitakAlAt prAgeva kimAvAbhyAM yAtanAM dAtum atrAgatosi?


he pitar ibrAhIm anugR^ihya a NgulyagrabhAgaM jale majjayitvA mama jihvAM shItalAM karttum iliyAsaraM preraya, yato vahnishikhAtohaM vyathitosmi|


kintu mamAdhipatitvasya vashatve sthAtum asammanyamAnA ye mama ripavastAnAnIya mama samakShaM saMharata|


bhUbhau bhAvighaTanAM chintayitvA manujA bhiyAmR^itakalpA bhaviShyanti, yato vyomamaNDale tejasvino dolAyamAnA bhaviShyanti|


tadA he shailA asmAkamupari patata, he upashailA asmAnAchChAdayata kathAmIdR^ishIM lokA vakShyanti|


tasmAd ye satkarmmANi kR^itavantasta utthAya AyuH prApsyanti ye cha kukarmANi kR^itavantasta utthAya daNDaM prApsyanti|


sAvadhAnA bhavata taM vaktAraM nAvajAnIta yato hetoH pR^ithivIsthitaH sa vaktA yairavaj nAtastai ryadi rakShA nAprApi tarhi svargIyavaktuH parA NmukhIbhUyAsmAbhiH kathaM rakShA prApsyate?


tarhyasmAbhistAdR^ishaM mahAparitrANam avaj nAya kathaM rakShA prApsyate, yat prathamataH prabhunA proktaM tato.asmAn yAvat tasya shrotR^ibhiH sthirIkR^itaM,


aparaM yathA mAnuShasyaikakR^itvo maraNaM tat pashchAd vichAro nirUpito.asti,


kanakaM rajata nchApi vikR^itiM pragamiShyati, tatkala Nkashcha yuShmAkaM pApaM pramANayiShyati, hutAshavachcha yuShmAkaM pishitaM khAdayiShyati| ittham antimaghasreShu yuShmAbhiH sa nchitaM dhanaM|


yasya kasyachit nAma jIvanapustake likhitaM nAvidyata sa eva tasmin vahnihrade nyakShipyata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्