Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 10:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 yataH so.asmadarthaM tiraskariNyArthataH svasharIreNa navInaM jIvanayukta nchaikaM panthAnaM nirmmitavAn,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 यतः सोऽस्मदर्थं तिरस्करिण्यार्थतः स्वशरीरेण नवीनं जीवनयुक्तञ्चैकं पन्थानं निर्म्मितवान्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যতঃ সোঽস্মদৰ্থং তিৰস্কৰিণ্যাৰ্থতঃ স্ৱশৰীৰেণ নৱীনং জীৱনযুক্তঞ্চৈকং পন্থানং নিৰ্ম্মিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যতঃ সোঽস্মদর্থং তিরস্করিণ্যার্থতঃ স্ৱশরীরেণ নৱীনং জীৱনযুক্তঞ্চৈকং পন্থানং নির্ম্মিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယတး သော'သ္မဒရ္ထံ တိရသ္ကရိဏျာရ္ထတး သွၑရီရေဏ နဝီနံ ဇီဝနယုက္တဉ္စဲကံ ပန္ထာနံ နိရ္မ္မိတဝါန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yataH sO'smadarthaM tiraskariNyArthataH svazarIrENa navInaM jIvanayuktanjcaikaM panthAnaM nirmmitavAn,

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 10:20
20 अन्तरसन्दर्भाः  

tato mandirasya vichChedavasanam UrdvvAdadho yAvat ChidyamAnaM dvidhAbhavat,


tadA mandirasya javanikordvvAdadhaHryyantA vidIrNA dvikhaNDAbhUt|


ato yIshuH punarakathayat, yuShmAnAhaM yathArthataraM vyAharAmi, meShagR^ihasya dvAram ahameva|


ahameva dvArasvarUpaH, mayA yaH kashchita pravishati sa rakShAM prApsyati tathA bahirantashcha gamanAgamane kR^itvA charaNasthAnaM prApsyati|


yIshurakathayad ahameva satyajIvanarUpapatho mayA na gantA kopi pituH samIpaM gantuM na shaknoti|


yataH sa sandhiM vidhAya tau dvau svasmin ekaM nutanaM mAnavaM karttuM


aparaM yasya mahattvaM sarvvasvIkR^itam Ishvarabhaktestat nigUDhavAkyamidam Ishvaro mAnavadehe prakAshita AtmanA sapuNyIkR^ito dUtaiH sandR^iShTaH sarvvajAtIyAnAM nikaTe ghoShito jagato vishvAsapAtrIbhUtastejaHprAptaye svargaM nItashcheti|


sA pratyAshAsmAkaM manonaukAyA achalo la Ngaro bhUtvA vichChedakavastrasyAbhyantaraM praviShTA|


tatpashchAd dvitIyAyAstiraShkariNyA abhyantare .atipavitrasthAnamitinAmakaM koShThamAsIt,


ityanena pavitra AtmA yat j nApayati tadidaM tat prathamaM dUShyaM yAvat tiShThati tAvat mahApavitrasthAnagAmI panthA aprakAshitastiShThati|


yasmAd Ishvarasya sannidhim asmAn Anetum adhArmmikANAM vinimayena dhArmmikaH khrIShTo .apyekakR^itvaH pApAnAM daNDaM bhuktavAn, sa cha sharIrasambandhe mAritaH kintvAtmanaH sambandhe puna rjIvito .abhavat|


IshvarIyo ya AtmA sa yuShmAbhiranena parichIyatAM, yIshuH khrIShTo narAvatAro bhUtvAgata etad yena kenachid AtmanA svIkriyate sa IshvarIyaH|


yato bahavaH prava nchakA jagat pravishya yIshukhrIShTo narAvatAro bhUtvAgata etat nA NgIkurvvanti sa eva prava nchakaH khrIShTArishchAsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्