Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 10:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 etasmin pavitra AtmApyasmAkaM pakShe pramANayati

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 एतस्मिन् पवित्र आत्माप्यस्माकं पक्षे प्रमाणयति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 এতস্মিন্ পৱিত্ৰ আত্মাপ্যস্মাকং পক্ষে প্ৰমাণযতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 এতস্মিন্ পৱিত্র আত্মাপ্যস্মাকং পক্ষে প্রমাণযতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဧတသ္မိန် ပဝိတြ အာတ္မာပျသ္မာကံ ပက္ၐေ ပြမာဏယတိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 Etasmin pavitra AtmApyasmAkaM pakSE pramANayati

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 10:15
18 अन्तरसन्दर्भाः  

tato yohanapi prachAryya sAkShyamidaM dattavAn yo mama pashchAd AgamiShyati sa matto gurutaraH; yato matpUrvvaM sa vidyamAna AsIt; yadartham ahaM sAkShyamidam adAM sa eShaH|


kintu pitu rnirgataM yaM sahAyamarthAt satyamayam AtmAnaM pituH samIpAd yuShmAkaM samIpe preShayiShyAmi sa Agatya mayi pramANaM dAsyati|


etatkAraNAt teShAM parasparam anaikyAt sarvve chalitavantaH; tathApi paula etAM kathAmekAM kathitavAn pavitra AtmA yishayiyasya bhaviShyadvaktu rvadanAd asmAkaM pitR^ipuruShebhya etAM kathAM bhadraM kathayAmAsa, yathA,


ato hetoH pavitreNAtmanA yadvat kathitaM, tadvat, "adya yUyaM kathAM tasya yadi saMshrotumichChatha|


ityanena pavitra AtmA yat j nApayati tadidaM tat prathamaM dUShyaM yAvat tiShThati tAvat mahApavitrasthAnagAmI panthA aprakAshitastiShThati|


yato bhaviShyadvAkyaM purA mAnuShANAm ichChAto notpannaM kintvIshvarasya pavitralokAH pavitreNAtmanA pravarttitAH santo vAkyam abhAShanta|


anantaraM ahaM tasya charaNayorantike nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiShTha maivaM kuru yIshoH sAkShyavishiShTaistava bhrAtR^ibhistvayA cha sahadAso .ahaM| Ishvarameva praNama yasmAd yIshoH sAkShyaM bhaviShyadvAkyasya sAraM|


yasya shrotraM vidyate sa samitIH pratyuchyamAnAm AtmanaH kathAM shR^iNotu| yo jayati sa dvitIyamR^ityunA na hiMsiShyate|


yasya shrotraM vidyate sa samitIH pratyuchyamAnAm AtmanaH kathAM shR^iNotu| yo jano jayati tasmA ahaM guptamAnnAM bhoktuM dAsyAmi shubhraprastaramapi tasmai dAsyAmi tatra prastare nUtanaM nAma likhitaM tachcha grahItAraM vinA nAnyena kenApyavagamyate|


yasya shrotraM vidyate sa samitIH pratyuchyamAnAm AtmanaH kathAM shR^iNotu|


yasya shrotraM vidyate sa samitIH pratyuchyamAnAm AtmanaH kathAM shR^iNotu| yo jano jayati tasmA aham IshvarasyArAmasthajIvanataroH phalaM bhoktuM dAsyAmi|


yasya shrotraM vidyate sa samitIH pratyuchyamAnAm AtmanaH kathAM shR^iNotu|


yasya shrotraM vidyate sa samitIH pratyuchyamAnam AtmanaH kathAM shR^iNotu|


yasya shrotraM vidyate sa samitIH pratyuchyamAnAm AtmanaH kathAM shR^iNotu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्