Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 6:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 ata ekaikena janena svakIyakarmmaNaH parIkShA kriyatAM tena paraM nAlokya kevalam AtmAlokanAt tasya shlaghA sambhaviShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अत एकैकेन जनेन स्वकीयकर्म्मणः परीक्षा क्रियतां तेन परं नालोक्य केवलम् आत्मालोकनात् तस्य श्लघा सम्भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অত একৈকেন জনেন স্ৱকীযকৰ্ম্মণঃ পৰীক্ষা ক্ৰিযতাং তেন পৰং নালোক্য কেৱলম্ আত্মালোকনাৎ তস্য শ্লঘা সম্ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অত একৈকেন জনেন স্ৱকীযকর্ম্মণঃ পরীক্ষা ক্রিযতাং তেন পরং নালোক্য কেৱলম্ আত্মালোকনাৎ তস্য শ্লঘা সম্ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အတ ဧကဲကေန ဇနေန သွကီယကရ္မ္မဏး ပရီက္ၐာ ကြိယတာံ တေန ပရံ နာလောကျ ကေဝလမ် အာတ္မာလောကနာတ် တသျ ၑ္လဃာ သမ္ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 ata EkaikEna janEna svakIyakarmmaNaH parIkSA kriyatAM tEna paraM nAlOkya kEvalam AtmAlOkanAt tasya zlaghA sambhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 6:4
17 अन्तरसन्दर्भाः  

tato.asau phirUshyekapArshve tiShThan he Ishvara ahamanyalokavat loThayitAnyAyI pAradArikashcha na bhavAmi asya karasa nchAyinastulyashcha na, tasmAttvAM dhanyaM vadAmi|


tasmAt mAnavenAgra AtmAna parIkShya pashchAd eSha pUpo bhujyatAM kaMsenAnena cha pIyatAM|


yasya nichayanarUpaM karmma sthAsnu bhaviShyati sa vetanaM lapsyate|


ropayitR^isektArau cha samau tayorekaikashcha svashramayogyaM svavetanaM lapsyate|


apara ncha saMsAramadhye visheShato yuShmanmadhye vayaM sAMsArikyA dhiyA nahi kintvIshvarasyAnugraheNAkuTilatAm IshvarIyasAralya nchAcharitavanto.atrAsmAkaM mano yat pramANaM dadAti tena vayaM shlAghAmahe|


ato yUyaM vishvAsayuktA Adhve na veti j nAtumAtmaparIkShAM kurudhvaM svAnevAnusandhatta| yIshuH khrIShTo yuShmanmadhye vidyate svAnadhi tat kiM na pratijAnItha? tasmin avidyamAne yUyaM niShpramANA bhavatha|


te tvakChedagrAhiNo.api vyavasthAM na pAlayanti kintu yuShmachCharIrAt shlAghAlAbhArthaM yuShmAkaM tvakChedam ichChanti|


tena cha matto.arthato yuShmatsamIpe mama punarupasthitatvAt yUyaM khrIShTena yIshunA bahutaram AhlAdaM lapsyadhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्