Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:21 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

21 tarhi vyavasthA kim Ishvarasya pratij nAnAM viruddhA? tanna bhavatu| yasmAd yadi sA vyavasthA jIvanadAnesamarthAbhaviShyat tarhi vyavasthayaiva puNyalAbho.abhaviShyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तर्हि व्यवस्था किम् ईश्वरस्य प्रतिज्ञानां विरुद्धा? तन्न भवतु। यस्माद् यदि सा व्यवस्था जीवनदानेसमर्थाभविष्यत् तर्हि व्यवस्थयैव पुण्यलाभोऽभविष्यत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তৰ্হি ৱ্যৱস্থা কিম্ ঈশ্ৱৰস্য প্ৰতিজ্ঞানাং ৱিৰুদ্ধা? তন্ন ভৱতু| যস্মাদ্ যদি সা ৱ্যৱস্থা জীৱনদানেসমৰ্থাভৱিষ্যৎ তৰ্হি ৱ্যৱস্থযৈৱ পুণ্যলাভোঽভৱিষ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তর্হি ৱ্যৱস্থা কিম্ ঈশ্ৱরস্য প্রতিজ্ঞানাং ৱিরুদ্ধা? তন্ন ভৱতু| যস্মাদ্ যদি সা ৱ্যৱস্থা জীৱনদানেসমর্থাভৱিষ্যৎ তর্হি ৱ্যৱস্থযৈৱ পুণ্যলাভোঽভৱিষ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တရှိ ဝျဝသ္ထာ ကိမ် ဤၑွရသျ ပြတိဇ္ဉာနာံ ဝိရုဒ္ဓါ? တန္န ဘဝတု၊ ယသ္မာဒ် ယဒိ သာ ဝျဝသ္ထာ ဇီဝနဒါနေသမရ္ထာဘဝိၐျတ် တရှိ ဝျဝသ္ထယဲဝ ပုဏျလာဘော'ဘဝိၐျတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tarhi vyavasthA kim Izvarasya pratijnjAnAM viruddhA? tanna bhavatu| yasmAd yadi sA vyavasthA jIvanadAnEsamarthAbhaviSyat tarhi vyavasthayaiva puNyalAbhO'bhaviSyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:21
18 अन्तरसन्दर्भाः  

sa Agatya tAn kR^iShIvalAn hatvA pareShAM hasteShu tatkShetraM samarpayiShyati; iti kathAM shrutvA te .avadan etAdR^ishI ghaTanA na bhavatu|


tarhi vishvAsena vayaM kiM vyavasthAM lumpAma? itthaM na bhavatu vayaM vyavasthAM saMsthApayAma eva|


kenApi prakAreNa nahi| yadyapi sarvve manuShyA mithyAvAdinastathApIshvaraH satyavAdI| shAstre yathA likhitamAste, atastvantu svavAkyena nirddoSho hi bhaviShyasi| vichAre chaiva niShpApo bhaviShyasi na saMshayaH|


itthaM na bhavatu, tathA satIshvaraH kathaM jagato vichArayitA bhaviShyati?


kintvisrAyellokA vyavasthApAlanena puNyArthaM yatamAnAstan nAlabhanta|


akSharai rvilikhitapAShANarUpiNI yA mR^ityoH sevA sA yadIdR^ik tejasvinI jAtA yattasyAchirasthAyinastejasaH kAraNAt mUsaso mukham isrAyelIyalokaiH saMdraShTuM nAshakyata,


parantu yIshunA puNyaprAptaye yatamAnAvapyAvAM yadi pApinau bhavAvastarhi kiM vaktavyaM? khrIShTaH pApasya parichAraka iti? tanna bhavatu|


ahaM yad IshvarAya jIvAmi tadarthaM vyavasthayA vyavasthAyai amriye|


ahamIshvarasyAnugrahaM nAvajAnAmi yasmAd vyavasthayA yadi puNyaM bhavati tarhi khrIShTo nirarthakamamriyata|


kintu yenAhaM saMsArAya hataH saMsAro.api mahyaM hatastadasmatprabho ryIshukhrIShTasya krushaM vinAnyatra kutrApi mama shlAghanaM kadApi na bhavatu|


aparaM tadAnIM yAnyadR^ishyAnyAsan tAnIshvareNAdiShTaH san noho vishvAsena bhItvA svaparijanAnAM rakShArthaM potaM nirmmitavAn tena cha jagajjanAnAM doShAn darshitavAn vishvAsAt labhyasya puNyasyAdhikArI babhUva cha|


anenAgravarttino vidhe durbbalatAyA niShphalatAyAshcha hetorarthato vyavasthayA kimapi siddhaM na jAtamitihetostasya lopo bhavati|


yayA cha vayam Ishvarasya nikaTavarttino bhavAma etAdR^ishI shreShThapratyAshA saMsthApyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्