Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 2:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 yatashChalenAgatA asmAn dAsAn karttum ichChavaH katipayA bhAktabhrAtaraH khrIShTena yIshunAsmabhyaM dattaM svAtantryam anusandhAtuM chArA iva samAjaM prAvishan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यतश्छलेनागता अस्मान् दासान् कर्त्तुम् इच्छवः कतिपया भाक्तभ्रातरः ख्रीष्टेन यीशुनास्मभ्यं दत्तं स्वातन्त्र्यम् अनुसन्धातुं चारा इव समाजं प्राविशन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যতশ্ছলেনাগতা অস্মান্ দাসান্ কৰ্ত্তুম্ ইচ্ছৱঃ কতিপযা ভাক্তভ্ৰাতৰঃ খ্ৰীষ্টেন যীশুনাস্মভ্যং দত্তং স্ৱাতন্ত্ৰ্যম্ অনুসন্ধাতুং চাৰা ইৱ সমাজং প্ৰাৱিশন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যতশ্ছলেনাগতা অস্মান্ দাসান্ কর্ত্তুম্ ইচ্ছৱঃ কতিপযা ভাক্তভ্রাতরঃ খ্রীষ্টেন যীশুনাস্মভ্যং দত্তং স্ৱাতন্ত্র্যম্ অনুসন্ধাতুং চারা ইৱ সমাজং প্রাৱিশন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတၑ္ဆလေနာဂတာ အသ္မာန် ဒါသာန် ကရ္တ္တုမ် ဣစ္ဆဝး ကတိပယာ ဘာက္တဘြာတရး ခြီၐ္ဋေန ယီၑုနာသ္မဘျံ ဒတ္တံ သွာတန္တြျမ် အနုသန္ဓာတုံ စာရာ ဣဝ သမာဇံ ပြာဝိၑန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yatazchalEnAgatA asmAn dAsAn karttum icchavaH katipayA bhAktabhrAtaraH khrISTEna yIzunAsmabhyaM dattaM svAtantryam anusandhAtuM cArA iva samAjaM prAvizan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 2:4
29 अन्तरसन्दर्भाः  

tato heto rnUtanyAM kutvAM navInadrAkShArasaH nidhAtavyastenobhayasya rakShA bhavati|


yihUdAdeshAt kiyanto janA Agatya bhrAtR^igaNamitthaM shikShitavanto mUsAvyavasthayA yadi yuShmAkaM tvakChedo na bhavati tarhi yUyaM paritrANaM prAptuM na shakShyatha|


visheShato.asmAkam Aj nAm aprApyApi kiyanto janA asmAkaM madhyAd gatvA tvakChedo mUsAvyavasthA cha pAlayitavyAviti yuShmAn shikShayitvA yuShmAkaM manasAmasthairyyaM kR^itvA yuShmAn sasandehAn akurvvan etAM kathAM vayam ashR^inma|


yuShmAkameva madhyAdapi lokA utthAya shiShyagaNam apahantuM viparItam upadekShyantItyahaM jAnAmi|


yUyaM punarapi bhayajanakaM dAsyabhAvaM na prAptAH kintu yena bhAveneshvaraM pitaH pitariti prochya sambodhayatha tAdR^ishaM dattakaputratvabhAvam prApnuta|


tAdR^ishA bhAktapreritAH prava nchakAH kAravo bhUtvA khrIShTasya preritAnAM veshaM dhArayanti|


etasyAH shlAghAyA nimittaM mayA yat kathitavyaM tat prabhunAdiShTeneva kathyate tannahi kintu nirbbodheneva|


ko.api yadi yuShmAn dAsAn karoti yadi vA yuShmAkaM sarvvasvaM grasati yadi vA yuShmAn harati yadi vAtmAbhimAnI bhavati yadi vA yuShmAkaM kapolam Ahanti tarhi tadapi yUyaM sahadhve|


bahuvAraM yAtrAbhi rnadInAM sa NkaTai rdasyUnAM sa NkaTaiH svajAtIyAnAM sa NkaTai rbhinnajAtIyAnAM sa NkaTai rnagarasya sa NkaTai rmarubhUmeH sa NkaTai sAgarasya sa NkaTai rbhAktabhrAtR^iNAM sa NkaTaishcha


so.anyasusaMvAdaH susaMvAdo nahi kintu kechit mAnavA yuShmAn cha nchalIkurvvanti khrIShTIyasusaMvAdasya viparyyayaM karttuM cheShTante cha|


yasmAd hAjirAshabdenAravadeshasthasInayaparvvato bodhyate, sA cha varttamAnAyA yirUshAlampuryyAH sadR^ishI| yataH svabAlaiH sahitA sA dAsatva Aste|


tadvad vayamapi bAlyakAle dAsA iva saMsArasyAkSharamAlAyA adhInA Asmahe|


khrIShTo.asmabhyaM yat svAtantryaM dattavAn yUyaM tatra sthirAstiShThata dAsatvayugena puna rna nibadhyadhvaM|


yuShmAkaM mati rvikAraM na gamiShyatItyahaM yuShmAnadhi prabhunAshaMse; kintu yo yuShmAn vichAralayati sa yaH kashchid bhavet samuchitaM daNDaM prApsyati|


yato ye janAH prachChannaM gehAn pravishanti pApai rbhAragrastA nAnAvidhAbhilAShaishchAlitA yAH kAminyo


kintu yaH kashchit natvA mukteH siddhAM vyavasthAm Alokya tiShThati sa vismR^itiyuktaH shrotA na bhUtvA karmmakarttaiva san svakAryye dhanyo bhaviShyati|


yUyaM svAdhInA ivAcharata tathApi duShTatAyA veShasvarUpAM svAdhInatAM dhArayanta iva nahi kintvIshvarasya dAsA iva|


tebhyaH svAdhInatAM pratij nAya svayaM vinAshyatAyA dAsA bhavanti, yataH, yo yenaiva parAjigye sa jAtastasya ki NkaraH|


he priyatamAH, yUyaM sarvveShvAtmasu na vishvasita kintu te IshvarAt jAtA na vetyAtmanaH parIkShadhvaM yato bahavo mR^iShAbhaviShyadvAdino jaganmadhyam AgatavantaH|


yasmAd etadrUpadaNDaprAptaye pUrvvaM likhitAH kechijjanA asmAn upasR^iptavantaH, te .adhArmmikalokA asmAkam IshvarasyAnugrahaM dhvajIkR^itya lampaTatAm Acharanti, advitIyo .adhipati ryo .asmAkaM prabhu ryIshukhrIShTastaM nA NgIkurvvanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्