Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 2:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 tataste prakR^itasusaMvAdarUpe saralapathe na charantIti dR^iShTvAhaM sarvveShAM sAkShAt pitaram uktavAn tvaM yihUdI san yadi yihUdimataM vihAya bhinnajAtIya ivAcharasi tarhi yihUdimatAcharaNAya bhinnajAtIyAn kutaH pravarttayasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 ततस्ते प्रकृतसुसंवादरूपे सरलपथे न चरन्तीति दृष्ट्वाहं सर्व्वेषां साक्षात् पितरम् उक्तवान् त्वं यिहूदी सन् यदि यिहूदिमतं विहाय भिन्नजातीय इवाचरसि तर्हि यिहूदिमताचरणाय भिन्नजातीयान् कुतः प्रवर्त्तयसि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ততস্তে প্ৰকৃতসুসংৱাদৰূপে সৰলপথে ন চৰন্তীতি দৃষ্ট্ৱাহং সৰ্ৱ্ৱেষাং সাক্ষাৎ পিতৰম্ উক্তৱান্ ৎৱং যিহূদী সন্ যদি যিহূদিমতং ৱিহায ভিন্নজাতীয ইৱাচৰসি তৰ্হি যিহূদিমতাচৰণায ভিন্নজাতীযান্ কুতঃ প্ৰৱৰ্ত্তযসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ততস্তে প্রকৃতসুসংৱাদরূপে সরলপথে ন চরন্তীতি দৃষ্ট্ৱাহং সর্ৱ্ৱেষাং সাক্ষাৎ পিতরম্ উক্তৱান্ ৎৱং যিহূদী সন্ যদি যিহূদিমতং ৱিহায ভিন্নজাতীয ইৱাচরসি তর্হি যিহূদিমতাচরণায ভিন্নজাতীযান্ কুতঃ প্রৱর্ত্তযসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တတသ္တေ ပြကၖတသုသံဝါဒရူပေ သရလပထေ န စရန္တီတိ ဒၖၐ္ဋွာဟံ သရွွေၐာံ သာက္ၐာတ် ပိတရမ် ဥက္တဝါန် တွံ ယိဟူဒီ သန် ယဒိ ယိဟူဒိမတံ ဝိဟာယ ဘိန္နဇာတီယ ဣဝါစရသိ တရှိ ယိဟူဒိမတာစရဏာယ ဘိန္နဇာတီယာန် ကုတး ပြဝရ္တ္တယသိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tatastE prakRtasusaMvAdarUpE saralapathE na carantIti dRSTvAhaM sarvvESAM sAkSAt pitaram uktavAn tvaM yihUdI san yadi yihUdimataM vihAya bhinnajAtIya ivAcarasi tarhi yihUdimatAcaraNAya bhinnajAtIyAn kutaH pravarttayasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 2:14
30 अन्तरसन्दर्भाः  

anyajAtIyalokaiH mahAlapanaM vA teShAM gR^ihamadhye praveshanaM yihUdIyAnAM niShiddham astIti yUyam avagachChatha; kintu kamapi mAnuSham avyavahAryyam ashuchiM vA j nAtuM mama nochitam iti parameshvaro mAM j nApitavAn|


yihUdAdeshAt kiyanto janA Agatya bhrAtR^igaNamitthaM shikShitavanto mUsAvyavasthayA yadi yuShmAkaM tvakChedo na bhavati tarhi yUyaM paritrANaM prAptuM na shakShyatha|


visheShato.asmAkam Aj nAm aprApyApi kiyanto janA asmAkaM madhyAd gatvA tvakChedo mUsAvyavasthA cha pAlayitavyAviti yuShmAn shikShayitvA yuShmAkaM manasAmasthairyyaM kR^itvA yuShmAn sasandehAn akurvvan etAM kathAM vayam ashR^inma|


kintu vishvAsinaH kiyantaH phirUshimatagrAhiNo lokA utthAya kathAmetAM kathitavanto bhinnadeshIyAnAM tvakChedaM karttuM mUsAvyavasthAM pAlayitu ncha samAdeShTavyam|


kimapi vastu svabhAvato nAshuchi bhavatItyahaM jAne tathA prabhunA yIshukhrIShTenApi nishchitaM jAne, kintu yo jano yad dravyam apavitraM jAnIte tasya kR^ite tad apavitram Aste|


tataH paraM varShatraye vyatIte.ahaM pitaraM sambhAShituM yirUshAlamaM gatvA pa nchadashadinAni tena sArddham atiShThaM|


khrIShTasyAnugraheNa yo yuShmAn AhUtavAn tasmAnnivR^itya yUyam atitUrNam anyaM susaMvAdam anvavarttata tatrAhaM vismayaM manye|


tato mama sahacharastIto yadyapi yUnAnIya AsIt tathApi tasya tvakChedo.apyAvashyako na babhUva|


ataH prakR^ite susaMvAde yuShmAkam adhikAro yat tiShThet tadarthaM vayaM daNDaikamapi yAvad Aj nAgrahaNena teShAM vashyA nAbhavAma|


kintu ChinnatvachAM madhye susaMvAdaprachAraNasya bhAraH pitari yathA samarpitastathaivAchChinnatvachAM madhye susaMvAdaprachAraNasya bhAro mayi samarpita iti tai rbubudhe|


ato mahyaM dattam anugrahaM pratij nAya stambhA iva gaNitA ye yAkUb kaiphA yohan chaite sahAyatAsUchakaM dakShiNahastagrahaMNa vidhAya mAM barNabbA ncha jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gachChataM vayaM ChinnatvachA sannidhiM gachChAmaH,


ye shArIrikaviShaye sudR^ishyA bhavitumichChanti te yat khrIShTasya krushasya kAraNAdupadravasya bhAgino na bhavanti kevalaM tadarthaM tvakChede yuShmAn pravarttayanti|


yUyaM tasyA bhAvisampado vArttAM yayA susaMvAdarUpiNyA satyavANyA j nApitAH


aparaM ye pApamAcharanti tAn sarvveShAM samakShaM bhartsayasva tenApareShAmapi bhIti rjaniShyate|


yathA cha durbbalasya sandhisthAnaM na bhajyeta svasthaM tiShThet tathA svacharaNArthaM saralaM mArgaM nirmmAta|


kevalaM khAdyapeyeShu vividhamajjaneShu cha shArIrikarItibhi ryuktAni naivedyAni balidAnAni cha bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्