Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 5:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 dIpte ryat phalaM tat sarvvavidhahitaiShitAyAM dharmme satyAlApe cha prakAshate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 दीप्ते र्यत् फलं तत् सर्व्वविधहितैषितायां धर्म्मे सत्यालापे च प्रकाशते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 দীপ্তে ৰ্যৎ ফলং তৎ সৰ্ৱ্ৱৱিধহিতৈষিতাযাং ধৰ্ম্মে সত্যালাপে চ প্ৰকাশতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 দীপ্তে র্যৎ ফলং তৎ সর্ৱ্ৱৱিধহিতৈষিতাযাং ধর্ম্মে সত্যালাপে চ প্রকাশতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဒီပ္တေ ရျတ် ဖလံ တတ် သရွွဝိဓဟိတဲၐိတာယာံ ဓရ္မ္မေ သတျာလာပေ စ ပြကာၑတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 dIptE ryat phalaM tat sarvvavidhahitaiSitAyAM dharmmE satyAlApE ca prakAzatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 5:9
18 अन्तरसन्दर्भाः  

apara ncha yIshuH svasya samIpaM tam AgachChantaM dR^iShTvA vyAhR^itavAn, pashyAyaM niShkapaTaH satya isrAyellokaH|


he bhrAtaro yUyaM sadbhAvayuktAH sarvvaprakAreNa j nAnena cha sampUrNAH parasparopadeshe cha tatparA ityahaM nishchitaM jAnAmi,


aparaM tava manasaH parivarttanaM karttum ishvarasyAnugraho bhavati tanna buddhvA tvaM kiM tadIyAnugrahakShamAchirasahiShNutvanidhiM tuchChIkaroShi?


premnA satyatAm AcharadbhiH sarvvaviShaye khrIShTam uddishya varddhitavya ncha, yataH sa mUrddhA,


ato yUyaM sarvve mithyAkathanaM parityajya samIpavAsibhiH saha satyAlApaM kuruta yato vayaM parasparam a Ngapratya NgA bhavAmaH|


vastutastu satyatvena shR^i Nkhalena kaTiM baddhvA puNyena varmmaNA vakSha AchChAdya


khrIShTasya dinaM yAvad yuShmAkaM sAralyaM nirvighnatva ncha bhavatu, Ishvarasya gauravAya prashaMsAyai cha yIshunA khrIShTena puNyaphalAnAM pUrNatA yuShmabhyaM dIyatAm iti|


he yoShitaH, yUyaM svAminAM vashyA bhavata yatastadeva prabhave rochate|


he Ishvarasya loka tvam etebhyaH palAyya dharmma Ishvarabhakti rvishvAsaH prema sahiShNutA kShAntishchaitAnyAchara|


kintu putramuddishya tenoktaM, yathA, "he Ishvara sadA sthAyi tava siMhAsanaM bhavet| yAthArthyasya bhaveddaNDo rAjadaNDastvadIyakaH|


vishvAsAt te rAjyAni vashIkR^itavanto dharmmakarmmANi sAdhitavantaH pratij nAnAM phalaM labdhavantaH siMhAnAM mukhAni ruddhavanto


sa dhArmmiko .astIti yadi yUyaM jAnItha tarhi yaH kashchid dharmmAchAraM karoti sa tasmAt jAta ityapi jAnIta|


he priya, tvayA duShkarmma nAnukriyatAM kintu satkarmmaiva| yaH satkarmmAchArI sa IshvarAt jAtaH, yo duShkarmmAchArI sa IshvaraM na dR^iShTavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्