Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 5:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 veshyAgAmyashauchAchArI devapUjaka iva gaNyo lobhI chaiteShAM koShi khrIShTasya rAjye.arthata Ishvarasya rAjye kamapyadhikAraM na prApsyatIti yuShmAbhiH samyak j nAyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 वेश्यागाम्यशौचाचारी देवपूजक इव गण्यो लोभी चैतेषां कोषि ख्रीष्टस्य राज्येऽर्थत ईश्वरस्य राज्ये कमप्यधिकारं न प्राप्स्यतीति युष्माभिः सम्यक् ज्ञायतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ৱেশ্যাগাম্যশৌচাচাৰী দেৱপূজক ইৱ গণ্যো লোভী চৈতেষাং কোষি খ্ৰীষ্টস্য ৰাজ্যেঽৰ্থত ঈশ্ৱৰস্য ৰাজ্যে কমপ্যধিকাৰং ন প্ৰাপ্স্যতীতি যুষ্মাভিঃ সম্যক্ জ্ঞাযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ৱেশ্যাগাম্যশৌচাচারী দেৱপূজক ইৱ গণ্যো লোভী চৈতেষাং কোষি খ্রীষ্টস্য রাজ্যেঽর্থত ঈশ্ৱরস্য রাজ্যে কমপ্যধিকারং ন প্রাপ্স্যতীতি যুষ্মাভিঃ সম্যক্ জ্ঞাযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဝေၑျာဂါမျၑော်စာစာရီ ဒေဝပူဇက ဣဝ ဂဏျော လောဘီ စဲတေၐာံ ကောၐိ ခြီၐ္ဋသျ ရာဇျေ'ရ္ထတ ဤၑွရသျ ရာဇျေ ကမပျဓိကာရံ န ပြာပ္သျတီတိ ယုၐ္မာဘိး သမျက် ဇ္ဉာယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 vEzyAgAmyazaucAcArI dEvapUjaka iva gaNyO lObhI caitESAM kOSi khrISTasya rAjyE'rthata Izvarasya rAjyE kamapyadhikAraM na prApsyatIti yuSmAbhiH samyak jnjAyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 5:5
15 अन्तरसन्दर्भाः  

idAnIM he bhrAtaro yuShmAkaM niShThAM janayituM pavitrIkR^italokAnAM madhye.adhikAra ncha dAtuM samartho ya IshvarastasyAnugrahasya yo vAdashcha tayorubhayo ryuShmAn samArpayam|


IshvarAya tAvantaHkaraNaM saralaM nahi, tasmAd atra tavAMsho.adhikArashcha kopi nAsti|


aparaM paradAragamanaM veshyAgamanam ashuchitA kAmukatA pratimApUjanam


pArthakyam IrShyA vadho mattatvaM lampaTatvamityAdIni spaShTatvena shArIrikabhAvasya karmmANi santi| pUrvvaM yadvat mayA kathitaM tadvat punarapi kathyate ye janA etAdR^ishAni karmmANyAcharanti tairIshvarasya rAjye.adhikAraH kadAcha na lapsyate|


kintu veshyAgamanaM sarvvavidhAshauchakriyA lobhashchaiteShAm uchchAraNamapi yuShmAkaM madhye na bhavatu, etadeva pavitralokAnAm uchitaM|


yataH so.asmAn timirasya karttR^itvAd uddhR^itya svakIyasya priyaputrasya rAjye sthApitavAn|


ato veshyAgamanam ashuchikriyA rAgaH kutsitAbhilASho devapUjAtulyo lobhashchaitAni rpAिthavapuruShasyA NgAni yuShmAbhi rnihanyantAM|


yato.arthaspR^ihA sarvveShAM duritAnAM mUlaM bhavati tAmavalambya kechid vishvAsAd abhraMshanta nAnAkleshaishcha svAn avidhyan|


ihaloke ye dhaninaste chittasamunnatiM chapale dhane vishvAsa ncha na kurvvatAM kintu bhogArtham asmabhyaM prachuratvena sarvvadAtA


vivAhaH sarvveShAM samIpe sammAnitavyastadIyashayyA cha shuchiH kintu veshyAgAminaH pAradArikAshcheshvareNa daNDayiShyante|


kintu bhItAnAm avishvAsinAM ghR^iNyAnAM narahantR^iNAM veshyAgAminAM mohakAnAM devapUjakAnAM sarvveShAm anR^itavAdinA nchAMsho vahnigandhakajvalitahrade bhaviShyati, eSha eva dvitIyo mR^ityuH|


kukkurai rmAyAvibhiH pu NgAmibhi rnarahantR^iृbhi rdevArchchakaiH sarvvairanR^ite prIyamANairanR^itAchAribhishcha bahiH sthAtavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्