Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 5:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 etatkAraNAd uktam Aste, "he nidrita prabudhyasva mR^itebhyashchotthitiM kuru| tatkR^ite sUryyavat khrIShTaH svayaM tvAM dyotayiShyati|"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 एतत्कारणाद् उक्तम् आस्ते, "हे निद्रित प्रबुध्यस्व मृतेभ्यश्चोत्थितिं कुरु। तत्कृते सूर्य्यवत् ख्रीष्टः स्वयं त्वां द्योतयिष्यति।"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 এতৎকাৰণাদ্ উক্তম্ আস্তে, "হে নিদ্ৰিত প্ৰবুধ্যস্ৱ মৃতেভ্যশ্চোত্থিতিং কুৰু| তৎকৃতে সূৰ্য্যৱৎ খ্ৰীষ্টঃ স্ৱযং ৎৱাং দ্যোতযিষ্যতি| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 এতৎকারণাদ্ উক্তম্ আস্তে, "হে নিদ্রিত প্রবুধ্যস্ৱ মৃতেভ্যশ্চোত্থিতিং কুরু| তৎকৃতে সূর্য্যৱৎ খ্রীষ্টঃ স্ৱযং ৎৱাং দ্যোতযিষ্যতি| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဧတတ္ကာရဏာဒ် ဥက္တမ် အာသ္တေ, "ဟေ နိဒြိတ ပြဗုဓျသွ မၖတေဘျၑ္စောတ္ထိတိံ ကုရု၊ တတ္ကၖတေ သူရျျဝတ် ခြီၐ္ဋး သွယံ တွာံ ဒျောတယိၐျတိ၊ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 EtatkAraNAd uktam AstE, "hE nidrita prabudhyasva mRtEbhyazcOtthitiM kuru| tatkRtE sUryyavat khrISTaH svayaM tvAM dyOtayiSyati|"

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 5:14
23 अन्तरसन्दर्भाः  

UrdvvAt sUryyamudAyyaivAsmabhyaM prAdAttu darshanaM| tayAnukampayA svasya lokAnAM pApamochane|


yato mama putroyam amriyata punarajIvId hAritashcha labdhobhUt tatasta Ananditum Arebhire|


tato yIshuH punarapi lokebhya itthaM kathayitum Arabhata jagatohaM jyotiHsvarUpo yaH kashchin matpashchAda gachChati sa timire na bhramitvA jIvanarUpAM dIptiM prApsyati|


ahaM yAvatkAlaM jagati tiShThAmi tAvatkAlaM jagato jyotiHsvarUposmi|


prabhurasmAn ittham AdiShTavAn yathA, yAvachcha jagataH sImAM lokAnAM trANakAraNAt| mayAnyadeshamadhye tvaM sthApito bhUH pradIpavat||


aparaM svaM svam a Ngam adharmmasyAstraM kR^itvA pApasevAyAM na samarpayata, kintu shmashAnAd utthitAniva svAn Ishvare samarpayata svAnya NgAni cha dharmmAstrasvarUpANIshvaram uddishya samarpayata|


yUyaM yathochitaM sachaitanyAstiShThata, pApaM mA kurudhvaM, yato yuShmAkaM madhya IshvarIyaj nAnahInAH ke.api vidyante yuShmAkaM trapAyai mayedaM gadyate|


ya Ishvaro madhyetimiraM prabhAM dIpanAyAdishat sa yIshukhrIShTasyAsya IshvarIyatejaso j nAnaprabhAyA udayArtham asmAkam antaHkaraNeShu dIpitavAn|


purA yUyam aparAdhaiH pApaishcha mR^itAH santastAnyAcharanta ihalokasya saMsArAnusAreNAkAsharAjyasyAdhipatim


tasya svapremno bAhulyAd aparAdhai rmR^itAnapyasmAn khrIShTena saha jIvitavAn yato.anugrahAd yUyaM paritrANaM prAptAH|


yadi yUyaM khrIShTena sArddham utthApitA abhavata tarhi yasmin sthAne khrIShTa Ishvarasya dakShiNapArshve upaviShTa Aste tasyorddhvasthAnasya viShayAn cheShTadhvaM|


ato .apare yathA nidrAgatAH santi tadvad asmAbhi rna bhavitavyaM kintu jAgaritavyaM sachetanaishcha bhavitavyaM|


kintvadhunAsmAkaM paritrAtu ryIshoH khrIShTasyAgamanena prAkAshata| khrIShTo mR^ityuM parAjitavAn susaMvAdena cha jIvanam amaratA ncha prakAshitavAn|


tarhi te yena shayatAnena nijAbhilAShasAdhanAya dhR^itAstasya jAlAt chetanAM prApyoddhAraM labdhuM shakShyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्