Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 4:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 yAvad vayaM sarvve vishvAsasyeshvaraputraviShayakasya tattvaj nAnasya chaikyaM sampUrNaM puruShartha nchArthataH khrIShTasya sampUrNaparimANasya samaM parimANaM na prApnumastAvat

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 यावद् वयं सर्व्वे विश्वासस्येश्वरपुत्रविषयकस्य तत्त्वज्ञानस्य चैक्यं सम्पूर्णं पुरुषर्थञ्चार्थतः ख्रीष्टस्य सम्पूर्णपरिमाणस्य समं परिमाणं न प्राप्नुमस्तावत्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যাৱদ্ ৱযং সৰ্ৱ্ৱে ৱিশ্ৱাসস্যেশ্ৱৰপুত্ৰৱিষযকস্য তত্ত্ৱজ্ঞানস্য চৈক্যং সম্পূৰ্ণং পুৰুষৰ্থঞ্চাৰ্থতঃ খ্ৰীষ্টস্য সম্পূৰ্ণপৰিমাণস্য সমং পৰিমাণং ন প্ৰাপ্নুমস্তাৱৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যাৱদ্ ৱযং সর্ৱ্ৱে ৱিশ্ৱাসস্যেশ্ৱরপুত্রৱিষযকস্য তত্ত্ৱজ্ঞানস্য চৈক্যং সম্পূর্ণং পুরুষর্থঞ্চার্থতঃ খ্রীষ্টস্য সম্পূর্ণপরিমাণস্য সমং পরিমাণং ন প্রাপ্নুমস্তাৱৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယာဝဒ် ဝယံ သရွွေ ဝိၑွာသသျေၑွရပုတြဝိၐယကသျ တတ္တွဇ္ဉာနသျ စဲကျံ သမ္ပူရ္ဏံ ပုရုၐရ္ထဉ္စာရ္ထတး ခြီၐ္ဋသျ သမ္ပူရ္ဏပရိမာဏသျ သမံ ပရိမာဏံ န ပြာပ္နုမသ္တာဝတ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yAvad vayaM sarvvE vizvAsasyEzvaraputraviSayakasya tattvajnjAnasya caikyaM sampUrNaM puruSarthanjcArthataH khrISTasya sampUrNaparimANasya samaM parimANaM na prApnumastAvat

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 4:12
45 अन्तरसन्दर्भाः  

kintu tava vishvAsasya lopo yathA na bhavati etat tvadarthaM prArthitaM mayA, tvanmanasi parivarttite cha bhrAtR^iNAM manAMsi sthirIkuru|


sa jano.asmAkaM madhyavarttI san asyAH sevAyA aMsham alabhata|


san nijasthAnam agachChat, tatpadaM labdhum enayo rjanayo rmadhye bhavatA ko.abhiruchitastadasmAn darshyatAM|


tato barNabbAstatra upasthitaH san IshvarasyAnugrahasya phalaM dR^iShTvA sAnando jAtaH,


tathApi taM kleshamahaM tR^iNAya na manye; IshvarasyAnugrahaviShayakasya susaMvAdasya pramANaM dAtuM, prabho ryIshoH sakAshAda yasyAH sevAyAH bhAraM prApnavaM tAM sevAM sAdhayituM sAnandaM svamArgaM samApayituु ncha nijaprANAnapi priyAn na manye|


yUyaM sveShu tathA yasya vrajasyAdhyakShan AtmA yuShmAn vidhAya nyayu Nkta tatsarvvasmin sAvadhAnA bhavata, ya samAja ncha prabhu rnijaraktamUlyena krItavAna tam avata,


itthaM sati yihUdiyAgAlIlshomiroNadeshIyAH sarvvA maNDalyo vishrAmaM prAptAstatastAsAM niShThAbhavat prabho rbhiyA pavitrasyAtmanaH sAntvanayA cha kAlaM kShepayitvA bahusaMkhyA abhavan|


tadvadasmAkaM bahutve.api sarvve vayaM khrIShTe ekasharIrAH parasparam a Ngapratya Ngatvena bhavAmaH|


yadvA yadi kashchit sevanakArI bhavati tarhi sa tatsevanaM karotu; athavA yadi kashchid adhyApayitA bhavati tarhi so.adhyApayatu;


ataeva yenAsmAkaM sarvveShAM parasparam aikyaM niShThA cha jAyate tadevAsmAbhi ryatitavyaM|


he bhrAtaro yUyaM sadbhAvayuktAH sarvvaprakAreNa j nAnena cha sampUrNAH parasparopadeshe cha tatparA ityahaM nishchitaM jAnAmi,


asmAkam ekaiko janaH svasamIpavAsino hitArthaM niShThArtha ncha tasyaiveShTAchAram Acharatu|


yuShmatsamIpe mamAgamanasamaye khrIShTasya susaMvAdasya pUrNavareNa sambalitaH san aham AgamiShyAmi iti mayA j nAyate|


yUya ncha khrIShTasya sharIraM, yuShmAkam ekaikashcha tasyaikaikam a NgaM|


tasmAd AtmikadAyalipsavo yUyaM samite rniShThArthaM prAptabahuvarA bhavituM yatadhvaM,


yadyahaM parabhAShayA prarthanAM kuryyAM tarhi madIya AtmA prArthayate, kintu mama buddhi rniShphalA tiShThati|


he bhrAtaraH, sammilitAnAM yuShmAkam ekena gItam anyenopadesho.anyena parabhAShAnyena aishvarikadarshanam anyenArthabodhakaM vAkyaM labhyate kimetat? sarvvameva paraniShThArthaM yuShmAbhiH kriyatAM|


yuShmAkaM samIpe vayaM puna rdoShakShAlanakathAM kathayAma iti kiM budhyadhve? he priyatamAH, yuShmAkaM niShThArthaM vayamIshvarasya samakShaM khrIShTena sarvvANyetAni kathayAmaH|


he bhrAtaraH, sheShe vadAmi yUyam Anandata siddhA bhavata parasparaM prabodhayata, ekamanaso bhavata praNayabhAvam Acharata| premashAntyorAkara Ishvaro yuShmAkaM sahAyo bhUyAt|


vayaM yadA durbbalA bhavAmastadA yuShmAn sabalAn dR^iShTvAnandAmo yuShmAkaM siddhatvaM prArthayAmahe cha|


apara ncha vayaM karuNAbhAjo bhUtvA yad etat parichArakapadam alabhAmahi nAtra klAmyAmaH,


sarvva nchaitad Ishvarasya karmma yato yIshukhrIShTena sa evAsmAn svena sArddhaM saMhitavAn sandhAnasambandhIyAM paricharyyAm asmAsu samarpitavAMshcha|


asmAkaM paricharyyA yanniShkala NkA bhavet tadarthaM vayaM kutrApi vighnaM na janayAmaH,


ataeva he priyatamAH, etAdR^ishIH pratij nAH prAptairasmAbhiH sharIrAtmanoH sarvvamAlinyam apamR^ijyeshvarasya bhaktyA pavitrAchAraH sAdhyatAM|


sarvveShAm uparyyupari niyuktavAMshcha saiva shaktirasmAsvapi tena prakAshyate|


tasmAchchaikaikasyA Ngasya svasvaparimANAnusAreNa sAhAyyakaraNAd upakArakaiH sarvvaiH sandhibhiH kR^itsnasya sharIrasya saMyoge sammilane cha jAte premnA niShThAM labhamAnaM kR^itsnaM sharIraM vR^iddhiM prApnoti|


aparaM yuShmAkaM vadanebhyaH ko.api kadAlApo na nirgachChatu, kintu yena shroturupakAro jAyate tAdR^ishaH prayojanIyaniShThAyai phaladAyaka AlApo yuShmAkaM bhavatu|


yUyam ekasharIrA ekAtmAnashcha tadvad AhvAnena yUyam ekapratyAshAprAptaye samAhUtAH|


tasya susaMvAdasyaikaH parichArako yo.ahaM paulaH so.aham idAnIm Anandena yuShmadarthaM duHkhAni sahe khrIShTasya kleshabhogasya yoMsho.apUrNastameva tasya tanoH samiteH kR^ite svasharIre pUrayAmi cha|


tasmAd vayaM tameva ghoShayanto yad ekaikaM mAnavaM siddhIbhUtaM khrIShTe sthApayema tadarthamekaikaM mAnavaM prabodhayAmaH pUrNaj nAnena chaikaikaM mAnavaM upadishAmaH|


aparam ArkhippaM vadata prabho ryat paricharyyApadaM tvayAprApi tatsAdhanAya sAvadhAno bhava|


mahyaM shaktidAtA yo.asmAkaM prabhuH khrIShTayIshustamahaM dhanyaM vadAmi|


kevalo lUko mayA sArddhaM vidyate| tvaM mArkaM sa NginaM kR^itvAgachCha yataH sa paricharyyayA mamopakArI bhaviShyati,


kintu tvaM sarvvaviShaye prabuddho bhava duHkhabhogaM svIkuru susaMvAdaprachArakasya karmma sAdhaya nijaparicharyyAM pUrNatvena kuru cha|


yUyaM svanAyakAnAm Aj nAgrAhiNo vashyAshcha bhavata yato yairupanidhiH pratidAtavyastAdR^ishA lokA iva te yuShmadIyAtmanAM rakShaNArthaM jAgrati, ataste yathA sAnandAstat kuryyu rna cha sArttasvarA atra yatadhvaM yatasteShAm Arttasvaro yuShmAkam iShTajanako na bhavet|


vayaM mR^itijanakakarmmabhyo manaHparAvarttanam Ishvare vishvAso majjanashikShaNaM hastArpaNaM mR^italokAnAm utthAnam


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्