Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 4:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 yashchAvatIrNavAn sa eva svargANAm uparyyuparyyArUDhavAn yataH sarvvANi tena pUrayitavyAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यश्चावतीर्णवान् स एव स्वर्गाणाम् उपर्य्युपर्य्यारूढवान् यतः सर्व्वाणि तेन पूरयितव्यानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যশ্চাৱতীৰ্ণৱান্ স এৱ স্ৱৰ্গাণাম্ উপৰ্য্যুপৰ্য্যাৰূঢৱান্ যতঃ সৰ্ৱ্ৱাণি তেন পূৰযিতৱ্যানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যশ্চাৱতীর্ণৱান্ স এৱ স্ৱর্গাণাম্ উপর্য্যুপর্য্যারূঢৱান্ যতঃ সর্ৱ্ৱাণি তেন পূরযিতৱ্যানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယၑ္စာဝတီရ္ဏဝါန် သ ဧဝ သွရ္ဂာဏာမ် ဥပရျျုပရျျာရူဎဝါန် ယတး သရွွာဏိ တေန ပူရယိတဝျာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yazcAvatIrNavAn sa Eva svargANAm uparyyuparyyArUPhavAn yataH sarvvANi tEna pUrayitavyAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 4:10
24 अन्तरसन्दर्भाः  

yuShmAnahaM tathyaM vadAmi, idAnIntanajanAnAM gamanAt pUrvvameva tAni sarvvANi ghaTiShyante|


kathayAmAsa cha mUsAvyavasthAyAM bhaviShyadvAdinAM grantheShu gItapustake cha mayi yAni sarvvANi vachanAni likhitAni tadanurUpANi ghaTiShyante yuShmAbhiH sArddhaM sthitvAhaM yadetadvAkyam avadaM tadidAnIM pratyakShamabhUt|


apara ncha tasya pUrNatAyA vayaM sarvve kramashaH kramashonugrahaM prAptAH|


tasmAtte vyAharan etat kaH prApsyati? tanna khaNDayitvA tatra guTikApAtaM karavAma| vibhajante.adharIyaM me vasanaM te parasparaM| mamottarIyavastrArthaM guTikAM pAtayanti cha| iti yadvAkyaM dharmmapustake likhitamAste tat senAgaNenetthaM vyavaharaNAt siddhamabhavat|


anantaraM sarvvaM karmmAdhunA sampannamabhUt yIshuriti j nAtvA dharmmapustakasya vachanaM yathA siddhaM bhavati tadartham akathayat mama pipAsA jAtA|


he gAlIlIyalokA yUyaM kimarthaM gagaNaM prati nirIkShya daNDAyamAnAstiShThatha? yuShmAkaM samIpAt svargaM nIto yo yIshustaM yUyaM yathA svargam Arohantam adarsham tathA sa punashchAgamiShyati|


iti vAkyamuktvA sa teShAM samakShaM svargaM nIto.abhavat, tato meghamAruhya teShAM dR^iShTeragocharo.abhavat|


sa Ishvarasya dakShiNakareNonnatiM prApya pavitra Atmina pitA yama NgIkAraM kR^itavAn tasya phalaM prApya yat pashyatha shR^iNutha cha tadavarShat|


kintvIshvaraH khrIShTasya duHkhabhoge bhaviShyadvAdinAM mukhebhyo yAM yAM kathAM pUrvvamakathayat tAH kathA itthaM siddhA akarot|


itashchaturdashavatsarebhyaH pUrvvaM mayA parichita eko janastR^itIyaM svargamanIyata, sa sasharIreNa niHsharIreNa vA tat sthAnamanIyata tadahaM na jAnAmi kintvIshvaro jAnAti|


j nAnAtiriktaM khrIShTasya prema j nAyatAm Ishvarasya sampUrNavR^iddhiparyyantaM yuShmAkaM vR^iddhi rbhavatu cha|


aparaM yasya mahattvaM sarvvasvIkR^itam Ishvarabhaktestat nigUDhavAkyamidam Ishvaro mAnavadehe prakAshita AtmanA sapuNyIkR^ito dUtaiH sandR^iShTaH sarvvajAtIyAnAM nikaTe ghoShito jagato vishvAsapAtrIbhUtastejaHprAptaye svargaM nItashcheti|


aparaM ya uchchatamaM svargaM praviShTa etAdR^isha eko vyaktirarthata Ishvarasya putro yIshurasmAkaM mahAyAjako.asti, ato heto rvayaM dharmmapratij nAM dR^iDham AlambAmahai|


aparam asmAkaM tAdR^ishamahAyAjakasya prayojanamAsId yaH pavitro .ahiMsako niShkala NkaH pApibhyo bhinnaH svargAdapyuchchIkR^itashcha syAt|


kathyamAnAnAM vAkyAnAM sAro.ayam asmAkam etAdR^isha eko mahAyAjako.asti yaH svarge mahAmahimnaH siMhAsanasya dakShiNapArshvo samupaviShTavAn


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्