Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 3:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 arthata Ishvarasya shakteH prakAshAt tasyAnugraheNa yo varo mahyam adAyi tenAhaM yasya susaMvAdasya parichArako.abhavaM,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अर्थत ईश्वरस्य शक्तेः प्रकाशात् तस्यानुग्रहेण यो वरो मह्यम् अदायि तेनाहं यस्य सुसंवादस्य परिचारकोऽभवं,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অৰ্থত ঈশ্ৱৰস্য শক্তেঃ প্ৰকাশাৎ তস্যানুগ্ৰহেণ যো ৱৰো মহ্যম্ অদাযি তেনাহং যস্য সুসংৱাদস্য পৰিচাৰকোঽভৱং,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অর্থত ঈশ্ৱরস্য শক্তেঃ প্রকাশাৎ তস্যানুগ্রহেণ যো ৱরো মহ্যম্ অদাযি তেনাহং যস্য সুসংৱাদস্য পরিচারকোঽভৱং,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အရ္ထတ ဤၑွရသျ ၑက္တေး ပြကာၑာတ် တသျာနုဂြဟေဏ ယော ဝရော မဟျမ် အဒါယိ တေနာဟံ ယသျ သုသံဝါဒသျ ပရိစာရကော'ဘဝံ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 arthata Izvarasya zaktEH prakAzAt tasyAnugrahENa yO varO mahyam adAyi tEnAhaM yasya susaMvAdasya paricArakO'bhavaM,

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 3:6
17 अन्तरसन्दर्भाः  

deha ekaH sannapi yadvad bahva Ngayukto bhavati, tasyaikasya vapuSho .a NgAnAM bahutvena yadvad ekaM vapu rbhavati, tadvat khrIShTaH|


yUya ncha khrIShTasya sharIraM, yuShmAkam ekaikashcha tasyaikaikam a NgaM|


tasmAd khrIShTena yIshunevrAhIma AshI rbhinnajAtIyalokeShu varttate tena vayaM pratij nAtam AtmAnaM vishvAsena labdhuM shaknumaH|


ye tu khrIShTasya lokAste ripubhirabhilAShaishcha sahitaM shArIrikabhAvaM krushe nihatavantaH|


arthataH pUrvvaM mayA saMkShepeNa yathA likhitaM tathAhaM prakAshitavAkyeneshvarasya nigUDhaM bhAvaM j nApito.abhavaM|


yato vayaM tasya sharIrasyA NgAni mAMsAsthIni cha bhavAmaH|


sandhibhiH shirAbhishchopakR^itaM saMyukta ncha kR^itsnaM sharIraM yasmAt mUrddhata IshvarIyavR^iddhiM prApnoti taM mUrddhAnaM na dhArayati tena mAnavena yuShmattaH phalApaharaNaM nAnujAnIta|


asmAbhi ryad dR^iShTaM shruta ncha tadeva yuShmAn j nApyate tenAsmAbhiH sahAMshitvaM yuShmAkaM bhaviShyati| asmAka ncha sahAMshitvaM pitrA tatputreNa yIshukhrIShTena cha sArddhaM bhavati|


sa cha pratij nayAsmabhyaM yat pratij nAtavAn tad anantajIvanaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्