Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 3:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 ato.ahaM yuShmannimittaM duHkhabhogena klAntiM yanna gachChAmIti prArthaye yatastadeva yuShmAkaM gauravaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अतोऽहं युष्मन्निमित्तं दुःखभोगेन क्लान्तिं यन्न गच्छामीति प्रार्थये यतस्तदेव युष्माकं गौरवं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অতোঽহং যুষ্মন্নিমিত্তং দুঃখভোগেন ক্লান্তিং যন্ন গচ্ছামীতি প্ৰাৰ্থযে যতস্তদেৱ যুষ্মাকং গৌৰৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অতোঽহং যুষ্মন্নিমিত্তং দুঃখভোগেন ক্লান্তিং যন্ন গচ্ছামীতি প্রার্থযে যতস্তদেৱ যুষ্মাকং গৌরৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အတော'ဟံ ယုၐ္မန္နိမိတ္တံ ဒုးခဘောဂေန က္လာန္တိံ ယန္န ဂစ္ဆာမီတိ ပြာရ္ထယေ ယတသ္တဒေဝ ယုၐ္မာကံ ဂေါ်ရဝံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 atO'haM yuSmannimittaM duHkhabhOgEna klAntiM yanna gacchAmIti prArthayE yatastadEva yuSmAkaM gauravaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 3:13
14 अन्तरसन्दर्भाः  

bahuduHkhAni bhuktvApIshvararAjyaM praveShTavyam iti kAraNAd dharmmamArge sthAtuM vinayaM kR^itvA shiShyagaNasya manaHsthairyyam akurutAM|


vayaM yadi klishyAmahe tarhi yuShmAkaM sAntvanAparitrANayoH kR^ite klishyAmahe yato.asmAbhi ryAdR^ishAni duHkhAni sahyante yuShmAkaM tAdR^ishaduHkhAnAM sahanena tau sAdhayiShyete ityasmin yuShmAnadhi mama dR^iDhA pratyAshA bhavati|


apara ncha vayaM karuNAbhAjo bhUtvA yad etat parichArakapadam alabhAmahi nAtra klAmyAmaH,


satkarmmakaraNe.asmAbhirashrAntai rbhavitavyaM yato.aklAntaustiShThadbhirasmAbhirupayuktasamaye tat phalAni lapsyante|


ato heto rbhinnajAtIyAnAM yuShmAkaM nimittaM yIshukhrIShTasya bandI yaH so.ahaM paulo bravImi|


tasya susaMvAdasyaikaH parichArako yo.ahaM paulaH so.aham idAnIm Anandena yuShmadarthaM duHkhAni sahe khrIShTasya kleshabhogasya yoMsho.apUrNastameva tasya tanoH samiteH kR^ite svasharIre pUrayAmi cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्