Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 3:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 yato vayaM yasmin vishvasya dR^iDhabhaktyA nirbhayatAm Ishvarasya samAgame sAmarthya ncha

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यतो वयं यस्मिन् विश्वस्य दृढभक्त्या निर्भयताम् ईश्वरस्य समागमे सामर्थ्यञ्च

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যতো ৱযং যস্মিন্ ৱিশ্ৱস্য দৃঢভক্ত্যা নিৰ্ভযতাম্ ঈশ্ৱৰস্য সমাগমে সামৰ্থ্যঞ্চ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যতো ৱযং যস্মিন্ ৱিশ্ৱস্য দৃঢভক্ত্যা নির্ভযতাম্ ঈশ্ৱরস্য সমাগমে সামর্থ্যঞ্চ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယတော ဝယံ ယသ္မိန် ဝိၑွသျ ဒၖဎဘက္တျာ နိရ္ဘယတာမ် ဤၑွရသျ သမာဂမေ သာမရ္ထျဉ္စ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yatO vayaM yasmin vizvasya dRPhabhaktyA nirbhayatAm Izvarasya samAgamE sAmarthyanjca

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 3:11
12 अन्तरसन्दर्भाः  

tadarthaM ribkAnAmikayA yoShitA janaikasmAd arthAd asmAkam ishAkaH pUrvvapuruShAd garbhe dhR^ite tasyAH santAnayoH prasavAt pUrvvaM ki ncha tayoH shubhAshubhakarmmaNaH karaNAt pUrvvaM


ye tu khrIShTasya lokAste ripubhirabhilAShaishcha sahitaM shArIrikabhAvaM krushe nihatavantaH|


pUrvvaM khrIShTe vishvAsino ye vayam asmatto yat tasya mahimnaH prashaMsA jAyate,


vayaM yat tasya samakShaM premnA pavitrA niShkala NkAshcha bhavAmastadarthaM sa jagataH sR^iShTe pUrvvaM tenAsmAn abhirochitavAn, nijAbhilaShitAnurodhAchcha


svargapR^ithivyo ryadyad vidyate tatsarvvaM sa khrIShTe saMgrahIShyatIti hitaiShiNA


ato heto rbhinnajAtIyAnAM yuShmAkaM nimittaM yIshukhrIShTasya bandI yaH so.ahaM paulo bravImi|


so.asmAn paritrANapAtrANi kR^itavAn pavitreNAhvAnenAhUtavAMshcha; asmatkarmmahetuneti nahi svIyanirUpANasya prasAdasya cha kR^ite tat kR^itavAn| sa prasAdaH sR^iShTeH pUrvvakAle khrIShTena yIshunAsmabhyam adAyi,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्