Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 1:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 sarvvANi tasya charaNayoradho nihitavAn yA samitistasya sharIraM sarvvatra sarvveShAM pUrayituH pUraka ncha bhavati taM tasyA mUrddhAnaM kR^itvA

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 सर्व्वाणि तस्य चरणयोरधो निहितवान् या समितिस्तस्य शरीरं सर्व्वत्र सर्व्वेषां पूरयितुः पूरकञ्च भवति तं तस्या मूर्द्धानं कृत्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 সৰ্ৱ্ৱাণি তস্য চৰণযোৰধো নিহিতৱান্ যা সমিতিস্তস্য শৰীৰং সৰ্ৱ্ৱত্ৰ সৰ্ৱ্ৱেষাং পূৰযিতুঃ পূৰকঞ্চ ভৱতি তং তস্যা মূৰ্দ্ধানং কৃৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 সর্ৱ্ৱাণি তস্য চরণযোরধো নিহিতৱান্ যা সমিতিস্তস্য শরীরং সর্ৱ্ৱত্র সর্ৱ্ৱেষাং পূরযিতুঃ পূরকঞ্চ ভৱতি তং তস্যা মূর্দ্ধানং কৃৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 သရွွာဏိ တသျ စရဏယောရဓော နိဟိတဝါန် ယာ သမိတိသ္တသျ ၑရီရံ သရွွတြ သရွွေၐာံ ပူရယိတုး ပူရကဉ္စ ဘဝတိ တံ တသျာ မူရ္ဒ္ဓါနံ ကၖတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 sarvvANi tasya caraNayOradhO nihitavAn yA samitistasya zarIraM sarvvatra sarvvESAM pUrayituH pUrakanjca bhavati taM tasyA mUrddhAnaM kRtvA

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 1:22
18 अन्तरसन्दर्भाः  

ato.ahaM tvAM vadAmi, tvaM pitaraH (prastaraH) aha ncha tasya prastarasyopari svamaNDalIM nirmmAsyAmi, tena nirayo balAt tAM parAjetuM na shakShyati|


yUyaM sveShu tathA yasya vrajasyAdhyakShan AtmA yuShmAn vidhAya nyayu Nkta tatsarvvasmin sAvadhAnA bhavata, ya samAja ncha prabhu rnijaraktamUlyena krItavAna tam avata,


ekaikasya puruShasyottamA NgasvarUpaH khrIShTaH, yoShitashchottamA NgasvarUpaH pumAn, khrIShTasya chottamA NgasvarUpa IshvaraH|


khrIShTayIshunA samite rmadhye sarvveShu yugeShu tasya dhanyavAdo bhavatu| iti|


yataH khrIShTo yadvat samite rmUrddhA sharIrasya trAtA cha bhavati tadvat svAmI yoShito mUrddhA|


sa eva samitirUpAyAstano rmUrddhA ki ncha sarvvaviShaye sa yad agriyo bhavet tadarthaM sa eva mR^itAnAM madhyAt prathamata utthito.agrashcha|


yuShmAn AdiShTavAn sa evAsmAn AtmanA janitaM yuShmAkaM prema j nApitavAn|


yUya ncha tena pUrNA bhavatha yataH sa sarvveShAM rAjatvakarttR^itvapadAnAM mUrddhAsti,


sandhibhiH shirAbhishchopakR^itaM saMyukta ncha kR^itsnaM sharIraM yasmAt mUrddhata IshvarIyavR^iddhiM prApnoti taM mUrddhAnaM na dhArayati tena mAnavena yuShmattaH phalApaharaNaM nAnujAnIta|


yadi vA vilambeya tarhIshvarasya gR^ihe .arthataH satyadharmmasya stambhabhittimUlasvarUpAyAm amareshvarasya samitau tvayA kIdR^isha AchAraH karttavyastat j nAtuM shakShyate|


charaNAdhashcha tasyaiva tvayA sarvvaM vashIkR^itaM||" tena sarvvaM yasya vashIkR^itaM tasyAvashIbhUtaM kimapi nAvasheShitaM kintvadhunApi vayaM sarvvANi tasya vashIbhUtAni na pashyAmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्