Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 4:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 khrIShTasya dAso yo yuShmaddeshIya ipaphrAH sa yuShmAn namaskAraM j nApayati yUya ncheshvarasya sarvvasmin mano.abhilAShe yat siddhAH pUrNAshcha bhaveta tadarthaM sa nityaM prArthanayA yuShmAkaM kR^ite yatate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ख्रीष्टस्य दासो यो युष्मद्देशीय इपफ्राः स युष्मान् नमस्कारं ज्ञापयति यूयञ्चेश्वरस्य सर्व्वस्मिन् मनोऽभिलाषे यत् सिद्धाः पूर्णाश्च भवेत तदर्थं स नित्यं प्रार्थनया युष्माकं कृते यतते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 খ্ৰীষ্টস্য দাসো যো যুষ্মদ্দেশীয ইপফ্ৰাঃ স যুষ্মান্ নমস্কাৰং জ্ঞাপযতি যূযঞ্চেশ্ৱৰস্য সৰ্ৱ্ৱস্মিন্ মনোঽভিলাষে যৎ সিদ্ধাঃ পূৰ্ণাশ্চ ভৱেত তদৰ্থং স নিত্যং প্ৰাৰ্থনযা যুষ্মাকং কৃতে যততে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 খ্রীষ্টস্য দাসো যো যুষ্মদ্দেশীয ইপফ্রাঃ স যুষ্মান্ নমস্কারং জ্ঞাপযতি যূযঞ্চেশ্ৱরস্য সর্ৱ্ৱস্মিন্ মনোঽভিলাষে যৎ সিদ্ধাঃ পূর্ণাশ্চ ভৱেত তদর্থং স নিত্যং প্রার্থনযা যুষ্মাকং কৃতে যততে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ခြီၐ္ဋသျ ဒါသော ယော ယုၐ္မဒ္ဒေၑီယ ဣပဖြား သ ယုၐ္မာန် နမသ္ကာရံ ဇ္ဉာပယတိ ယူယဉ္စေၑွရသျ သရွွသ္မိန် မနော'ဘိလာၐေ ယတ် သိဒ္ဓါး ပူရ္ဏာၑ္စ ဘဝေတ တဒရ္ထံ သ နိတျံ ပြာရ္ထနယာ ယုၐ္မာကံ ကၖတေ ယတတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 khrISTasya dAsO yO yuSmaddEzIya ipaphrAH sa yuSmAn namaskAraM jnjApayati yUyanjcEzvarasya sarvvasmin manO'bhilASE yat siddhAH pUrNAzca bhavEta tadarthaM sa nityaM prArthanayA yuSmAkaM kRtE yatatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 4:12
30 अन्तरसन्दर्भाः  

tasmAt yuShmAkaM svargasthaH pitA yathA pUrNo bhavati, yUyamapi tAdR^ishA bhavata|


prathamato ye sAkShiNo vAkyaprachArakAshchAsan te.asmAkaM madhye yadyat sapramANaM vAkyamarpayanti sma


pashchAt sotyantaM yAtanayA vyAkulo bhUtvA punardR^iDhaM prArthayA nchakre, tasmAd bR^ihachChoNitabindava iva tasya svedabindavaH pR^ithivyAM patitumArebhire|


kashchid yadi mama sevako bhavituM vA nChati tarhi sa mama pashchAdgAmI bhavatu, tasmAd ahaM yatra tiShThAmi mama sevakeाpi tatra sthAsyati; yo jano mAM sevate mama pitApi taM sammaMsyate|


he bhrAtaro yUyaM sadbhAvayuktAH sarvvaprakAreNa j nAnena cha sampUrNAH parasparopadeshe cha tatparA ityahaM nishchitaM jAnAmi,


he bhrAtR^igaNa prabho ryIshukhrIShTasya nAmnA pavitrasyAtmAnaH premnA cha vinaye.ahaM


he bhrAtaraH,yUyaM buddhyA bAlakAiva mA bhUta parantu duShTatayA shishava_iva bhUtvA buddhyA siddhA bhavata|


vayaM j nAnaM bhAShAmahe tachcha siddhalokai rj nAnamiva manyate, tadihalokasya j nAnaM nahi, ihalokasya nashvarANAm adhipatInAM vA j nAnaM nahi;


he bhrAtaraH, sheShe vadAmi yUyam Anandata siddhA bhavata parasparaM prabodhayata, ekamanaso bhavata praNayabhAvam Acharata| premashAntyorAkara Ishvaro yuShmAkaM sahAyo bhUyAt|


sAmprataM kamaham anunayAmi? IshvaraM kiMvA mAnavAn? ahaM kiM mAnuShebhyo rochituM yate? yadyaham idAnImapi mAnuShebhyo ruruchiSheya tarhi khrIShTasya parichArako na bhavAmi|


he mama bAlakAH, yuShmadanta ryAvat khrIShTo mUrtimAn na bhavati tAvad yuShmatkAraNAt punaH prasavavedaneva mama vedanA jAyate|


yataH sa svasammukhe pavitrAn niShkala NkAn anindanIyAMshcha yuShmAn sthApayitum ichChati|


tasmAd vayaM tameva ghoShayanto yad ekaikaM mAnavaM siddhIbhUtaM khrIShTe sthApayema tadarthamekaikaM mAnavaM prabodhayAmaH pUrNaj nAnena chaikaikaM mAnavaM upadishAmaH|


etadarthaM tasya yA shaktiH prabalarUpeNa mama madhye prakAshate tayAhaM yatamAnaH shrAbhyAmi|


asmAkaM priyaH sahadAso yuShmAkaM kR^ite cha khrIShTasya vishvastaparichArako ya ipaphrAstad vAkyaM


vayaM yad dinam Arabhya tAM vArttAM shrutavantastadArabhya nirantaraM yuShmAkaM kR^ite prArthanAM kurmmaH phalato yUyaM yat pUrNAbhyAm Atmikaj nAnavuddhibhyAm IshvarasyAbhitamaM sampUrNarUpeNAvagachCheta,


tam onIShimanAmAna ncha yuShmaddeshIyaM vishvastaM priya ncha bhrAtaraM preShitavAn tau yuShmAn atratyAM sarvvavArttAM j nApayiShyataH|


shAntidAyaka IshvaraH svayaM yuShmAn sampUrNatvena pavitrAn karotu, aparam asmatprabho ryIshukhrIShTasyAgamanaM yAvad yuShmAkam AtmAnaH prANAH sharIrANi cha nikhilAni nirddoShatvena rakShyantAM|


kintu sadasadvichAre yeShAM chetAMsi vyavahAreNa shikShitAni tAdR^ishAnAM siddhalokAnAM kaThoradravyeShu prayojanamasti|


sa cha dehavAsakAle bahukrandanenAshrupAtena cha mR^ityuta uddharaNe samarthasya pituH samIpe punaH punarvinatiM prarthanA ncha kR^itvA tatphalarUpiNIM sha NkAto rakShAM prApya cha


Ishvarasya prabho ryIshukhrIShTasya cha dAso yAkUb vikIrNIbhUtAn dvAdashaM vaMshAn prati namaskR^itya patraM likhati|


tachcha dhairyyaM siddhaphalaM bhavatu tena yUyaM siddhAH sampUrNAshcha bhaviShyatha kasyApi guNasyAbhAvashcha yuShmAkaM na bhaviShyati|


yUyaM parasparam aparAdhAn a NgIkurudhvam ArogyaprAptyartha nchaikajano .anyasya kR^ite prArthanAM karotu dhArmmikasya sayatnA prArthanA bahushaktivishiShTA bhavati|


ye janA asmAbhiH sArddham astadIshvare trAtari yIshukhrIShTe cha puNyasambalitavishvAsadhanasya samAnAMshitvaM prAptAstAn prati yIshukhrIShTasya dAsaH preritashcha shimon pitaraH patraM likhati|


apara ncha yuShmAn skhalanAd rakShitum ullAsena svIyatejasaH sAkShAt nirddoShAn sthApayitu ncha samartho


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्