Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 3:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 kintu yaH kashchid anuchitaM karmma karoti sa tasyAnuchitakarmmaNaH phalaM lapsyate tatra ko.api pakShapAto na bhaviShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 किन्तु यः कश्चिद् अनुचितं कर्म्म करोति स तस्यानुचितकर्म्मणः फलं लप्स्यते तत्र कोऽपि पक्षपातो न भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 কিন্তু যঃ কশ্চিদ্ অনুচিতং কৰ্ম্ম কৰোতি স তস্যানুচিতকৰ্ম্মণঃ ফলং লপ্স্যতে তত্ৰ কোঽপি পক্ষপাতো ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 কিন্তু যঃ কশ্চিদ্ অনুচিতং কর্ম্ম করোতি স তস্যানুচিতকর্ম্মণঃ ফলং লপ্স্যতে তত্র কোঽপি পক্ষপাতো ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ကိန္တု ယး ကၑ္စိဒ် အနုစိတံ ကရ္မ္မ ကရောတိ သ တသျာနုစိတကရ္မ္မဏး ဖလံ လပ္သျတေ တတြ ကော'ပိ ပက္ၐပါတော န ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 kintu yaH kazcid anucitaM karmma karOti sa tasyAnucitakarmmaNaH phalaM lapsyatE tatra kO'pi pakSapAtO na bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 3:25
22 अन्तरसन्दर्भाः  

manujasutaH svadUtaiH sAkaM pituH prabhAveNAgamiShyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


tadA te taM paprachChuH, he upadeshaka bhavAn yathArthaM kathayan upadishati, kamapyanapekShya satyatvenaishvaraM mArgamupadishati, vayametajjAnImaH|


tadA pitara imAM kathAM kathayitum ArabdhavAn, Ishvaro manuShyANAm apakShapAtI san


yasmAt sharIrAvasthAyAm ekaikena kR^itAnAM karmmaNAM shubhAshubhaphalaprAptaye sarvvaismAbhiH khrIShTasya vichArAsanasammukha upasthAtavyaM|


dAsamuktayo ryena yat satkarmma kriyate tena tasya phalaM prabhuto lapsyata iti jAnIta cha|


aparaM he prabhavaH, yuShmAbhi rbhartsanaM vihAya tAn prati nyAyyAcharaNaM kriyatAM yashcha kasyApi pakShapAtaM na karoti yuShmAkamapi tAdR^isha ekaH prabhuH svarge vidyata iti j nAyatAM|


apara ncha he adhipatayaH, yUyaM dAsAn prati nyAyyaM yathArtha nchAcharaNaM kurudhvaM yuShmAkamapyeko.adhipatiH svarge vidyata iti jAnIta|


etasmin viShaye ko.apyatyAchArI bhUtvA svabhrAtaraM na va nchayatu yato.asmAbhiH pUrvvaM yathoktaM pramANIkR^ita ncha tathaiva prabhuretAdR^ishAnAM karmmaNAM samuchitaM phalaM dAsyati|


yataH svakIyasvargadUtAnAM balaiH sahitasya prabho ryIshoH svargAd AgamanakAle yuShmAkaM kleshakebhyaH kleshena phaladAnaM sArddhamasmAbhishcha


tena yadi tava kimapyaparAddhaM tubhyaM kimapi dhAryyate vA tarhi tat mameti viditvA gaNaya|


yato heto dUtaiH kathitaM vAkyaM yadyamogham abhavad yadi cha talla NghanakAriNe tasyAgrAhakAya cha sarvvasmai samuchitaM daNDam adIyata,


apara ncha yo vinApakShapAtam ekaikamAnuShasya karmmAnusArAd vichAraM karoti sa yadi yuShmAbhistAta AkhyAyate tarhi svapravAsasya kAlo yuShmAbhi rbhItyA yApyatAM|


te vAkkalahakAriNaH svabhAgyanindakAH svechChAchAriNo darpavAdimukhavishiShTA lAbhArthaM manuShyastAvakAshcha santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्