Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 3:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 he bAlAH, yUyaM sarvvaviShaye pitrorAj nAgrAhiNo bhavata yatastadeva prabhoH santoShajanakaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 हे बालाः, यूयं सर्व्वविषये पित्रोराज्ञाग्राहिणो भवत यतस्तदेव प्रभोः सन्तोषजनकं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 হে বালাঃ, যূযং সৰ্ৱ্ৱৱিষযে পিত্ৰোৰাজ্ঞাগ্ৰাহিণো ভৱত যতস্তদেৱ প্ৰভোঃ সন্তোষজনকং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 হে বালাঃ, যূযং সর্ৱ্ৱৱিষযে পিত্রোরাজ্ঞাগ্রাহিণো ভৱত যতস্তদেৱ প্রভোঃ সন্তোষজনকং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဟေ ဗာလား, ယူယံ သရွွဝိၐယေ ပိတြောရာဇ္ဉာဂြာဟိဏော ဘဝတ ယတသ္တဒေဝ ပြဘေား သန္တောၐဇနကံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 hE bAlAH, yUyaM sarvvaviSayE pitrOrAjnjAgrAhiNO bhavata yatastadEva prabhOH santOSajanakaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 3:20
23 अन्तरसन्दर्भाः  

nijapitarau saMmanyasva, svasamIpavAsini svavat prema kuru|


ataH samiti ryadvat khrIShTasya vashIbhUtA tadvad yoShidbhirapi svasvasvAmino vashatA svIkarttavyA|


kintu mama kasyApyabhAvo nAsti sarvvaM prachuram Aste yata Ishvarasya grAhyaM tuShTijanakaM sugandhinaivedyasvarUpaM yuShmAkaM dAnaM ipAphraditAd gR^ihItvAhaM paritR^ipto.asmi|


prabho ryogyaM sarvvathA santoShajanaka nchAchAraM kuryyAtArthata Ishvaraj nAne varddhamAnAH sarvvasatkarmmarUpaM phalaM phaleta,


he dAsAH, yUyaM sarvvaviShaya aihikaprabhUnAm Aj nAgrAhiNo bhavata dR^iShTigocharIyasevayA mAnavebhyo rochituM mA yatadhvaM kintu saralAntaHkaraNaiH prabho rbhAीtyA kAryyaM kurudhvaM|


dAsAshcha yat svaprabhUnAM nighnAH sarvvaviShaye tuShTijanakAshcha bhaveyuH pratyuttaraM na kuryyuH


nijAbhimatasAdhanAya sarvvasmin satkarmmaNi yuShmAn siddhAn karotu, tasya dR^iShTau cha yadyat tuShTijanakaM tadeva yuShmAkaM madhye yIshunA khrIShTena sAdhayatu| tasmai mahimA sarvvadA bhUyAt| Amen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्