Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 2:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 majjane cha tena sArddhaM shmashAnaM prAptAH puna rmR^itAnAM madhyAt tasyotthApayiturIshvarasya shakteH phalaM yo vishvAsastadvArA tasminneva majjane tena sArddham utthApitA abhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 मज्जने च तेन सार्द्धं श्मशानं प्राप्ताः पुन र्मृतानां मध्यात् तस्योत्थापयितुरीश्वरस्य शक्तेः फलं यो विश्वासस्तद्वारा तस्मिन्नेव मज्जने तेन सार्द्धम् उत्थापिता अभवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 মজ্জনে চ তেন সাৰ্দ্ধং শ্মশানং প্ৰাপ্তাঃ পুন ৰ্মৃতানাং মধ্যাৎ তস্যোত্থাপযিতুৰীশ্ৱৰস্য শক্তেঃ ফলং যো ৱিশ্ৱাসস্তদ্ৱাৰা তস্মিন্নেৱ মজ্জনে তেন সাৰ্দ্ধম্ উত্থাপিতা অভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 মজ্জনে চ তেন সার্দ্ধং শ্মশানং প্রাপ্তাঃ পুন র্মৃতানাং মধ্যাৎ তস্যোত্থাপযিতুরীশ্ৱরস্য শক্তেঃ ফলং যো ৱিশ্ৱাসস্তদ্ৱারা তস্মিন্নেৱ মজ্জনে তেন সার্দ্ধম্ উত্থাপিতা অভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 မဇ္ဇနေ စ တေန သာရ္ဒ္ဓံ ၑ္မၑာနံ ပြာပ္တား ပုန ရ္မၖတာနာံ မဓျာတ် တသျောတ္ထာပယိတုရီၑွရသျ ၑက္တေး ဖလံ ယော ဝိၑွာသသ္တဒွါရာ တသ္မိန္နေဝ မဇ္ဇနေ တေန သာရ္ဒ္ဓမ် ဥတ္ထာပိတာ အဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 majjanE ca tEna sArddhaM zmazAnaM prAptAH puna rmRtAnAM madhyAt tasyOtthApayiturIzvarasya zaktEH phalaM yO vizvAsastadvArA tasminnEva majjanE tEna sArddham utthApitA abhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 2:12
31 अन्तरसन्दर्भाः  

tadA preritAH prabhum avadan asmAkaM vishvAsaM varddhaya|


tatropasthAya tannagarasthamaNDalIM saMgR^ihya svAbhyAma Ishvaro yadyat karmmakarot tathA yena prakAreNa bhinnadeshIyalokAn prati vishvAsarUpadvAram amochayad etAn sarvvavR^ittAntAn tAn j nApitavantau|


kintvIshvarastaM nidhanasya bandhanAnmochayitvA udasthApayat yataH sa mR^ityunA baddhastiShThatIti na sambhavati|


ataH parameshvara enaM yIshuM shmashAnAd udasthApayat tatra vayaM sarvve sAkShiNa Asmahe|


yato.asmAkaM pApanAshArthaM samarpito.asmAkaM puNyaprAptyartha nchotthApito.abhavat yo.asmAkaM prabhu ryIshustasyotthApayitarIshvare


he mama bhrAtR^igaNa, IshvaranimittaM yadasmAkaM phalaM jAyate tadarthaM shmashAnAd utthApitena puruSheNa saha yuShmAkaM vivAho yad bhavet tadarthaM khrIShTasya sharIreNa yUyaM vyavasthAM prati mR^itavantaH|


yato heto ryihUdibhinnajAtIyadAsasvatantrA vayaM sarvve majjanenaikenAtmanaikadehIkR^itAH sarvve chaikAtmabhuktA abhavAma|


idAnIM khrIShTo mR^ityudashAta utthApito mahAnidrAgatAnAM madhye prathamaphalasvarUpo jAtashcha|


yUyaM yAvanto lokAH khrIShTe majjitA abhavata sarvve khrIShTaM parihitavantaH|


yUyam anugrahAd vishvAsena paritrANaM prAptAH, tachcha yuShmanmUlakaM nahi kintvIshvarasyaiva dAnaM,


khrIShTastu vishvAsena yuShmAkaM hR^idayeShu nivasatu| premaNi yuShmAkaM baddhamUlatvaM susthiratva ncha bhavatu|


tadvArA khrIShTena bhinnajAtIyA anyaiH sArddham ekAdhikArA ekasharIrA ekasyAH pratij nAyA aMshinashcha bhaviShyantIti|


yuShmAkam ekaH prabhureko vishvAsa ekaM majjanaM, sarvveShAM tAtaH


etatkAraNAd uktam Aste, "he nidrita prabudhyasva mR^itebhyashchotthitiM kuru| tatkR^ite sUryyavat khrIShTaH svayaM tvAM dyotayiShyati|"


yato yena yuShmAbhiH khrIShTe kevalavishvAsaH kriyate tannahi kintu tasya kR^ite klesho.api sahyate tAdR^isho varaH khrIShTasyAnurodhAd yuShmAbhiH prApi,


etadarthaM tasya yA shaktiH prabalarUpeNa mama madhye prakAshate tayAhaM yatamAnaH shrAbhyAmi|


sa cha yuShmAn aparAdhaiH shArIrikAtvakChedena cha mR^itAn dR^iShTvA tena sArddhaM jIvitavAn yuShmAkaM sarvvAn aparAdhAn kShamitavAn,


yashchAsmAkaM vishvAsasyAgresaraH siddhikarttA chAsti taM yIshuM vIkShAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tuchChIkR^itya krushasya yAtanAM soDhavAn IshvarIyasiMhAsanasya dakShiNapArshve samupaviShTavAMshcha|


anantakAlasthAyivichArAj nA chaitaiH punarbhittimUlaM na sthApayantaH khrIShTaviShayakaM prathamopadeshaM pashchAtkR^itya siddhiM yAvad agrasarA bhavAma|


tannidarshana nchAvagAhanaM (arthataH shArIrikamalinatAyA yastyAgaH sa nahi kintvIshvarAyottamasaMvedasya yA prataj nA saiva) yIshukhrIShTasya punarutthAnenedAnIm asmAn uttArayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्