Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 2:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 yuShmAkaM lAyadikeyAsthabhrAtR^iNA ncha kR^ite yAvanto bhrAtarashcha mama shArIrikamukhaM na dR^iShTavantasteShAM kR^ite mama kiyAn yatno bhavati tad yuShmAn j nApayitum ichChAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 युष्माकं लायदिकेयास्थभ्रातृणाञ्च कृते यावन्तो भ्रातरश्च मम शारीरिकमुखं न दृष्टवन्तस्तेषां कृते मम कियान् यत्नो भवति तद् युष्मान् ज्ञापयितुम् इच्छामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যুষ্মাকং লাযদিকেযাস্থভ্ৰাতৃণাঞ্চ কৃতে যাৱন্তো ভ্ৰাতৰশ্চ মম শাৰীৰিকমুখং ন দৃষ্টৱন্তস্তেষাং কৃতে মম কিযান্ যত্নো ভৱতি তদ্ যুষ্মান্ জ্ঞাপযিতুম্ ইচ্ছামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যুষ্মাকং লাযদিকেযাস্থভ্রাতৃণাঞ্চ কৃতে যাৱন্তো ভ্রাতরশ্চ মম শারীরিকমুখং ন দৃষ্টৱন্তস্তেষাং কৃতে মম কিযান্ যত্নো ভৱতি তদ্ যুষ্মান্ জ্ঞাপযিতুম্ ইচ্ছামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယုၐ္မာကံ လာယဒိကေယာသ္ထဘြာတၖဏာဉ္စ ကၖတေ ယာဝန္တော ဘြာတရၑ္စ မမ ၑာရီရိကမုခံ န ဒၖၐ္ဋဝန္တသ္တေၐာံ ကၖတေ မမ ကိယာန် ယတ္နော ဘဝတိ တဒ် ယုၐ္မာန် ဇ္ဉာပယိတုမ် ဣစ္ဆာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yuSmAkaM lAyadikEyAsthabhrAtRNAnjca kRtE yAvantO bhrAtarazca mama zArIrikamukhaM na dRSTavantastESAM kRtE mama kiyAn yatnO bhavati tad yuSmAn jnjApayitum icchAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 2:1
18 अन्तरसन्दर्भाः  

pashchAt sotyantaM yAtanayA vyAkulo bhUtvA punardR^iDhaM prArthayA nchakre, tasmAd bR^ihachChoNitabindava iva tasya svedabindavaH pR^ithivyAM patitumArebhire|


adhunA pashyata yeShAM samIpe.aham IshvarIyarAjyasya susaMvAdaM prachAryya bhramaNaM kR^itavAn etAdR^ishA yUyaM mama vadanaM puna rdraShTuM na prApsyatha etadapyahaM jAnAmi|


puna rmama mukhaM na drakShyatha visheShata eShA yA kathA tenAkathi tatkAraNAt shokaM vilApa ncha kR^itvA kaNThaM dhR^itvA chumbitavantaH| pashchAt te taM potaM nItavantaH|


he mama bAlakAH, yuShmadanta ryAvat khrIShTo mUrtimAn na bhavati tAvad yuShmatkAraNAt punaH prasavavedaneva mama vedanA jAyate|


tasmAt mama yAdR^ishaM yuddhaM yuShmAbhiradarshi sAmprataM shrUyate cha tAdR^ishaM yuddhaM yuShmAkam api bhavati|


tasya susaMvAdasyaikaH parichArako yo.ahaM paulaH so.aham idAnIm Anandena yuShmadarthaM duHkhAni sahe khrIShTasya kleshabhogasya yoMsho.apUrNastameva tasya tanoH samiteH kR^ite svasharIre pUrayAmi cha|


etadarthaM tasya yA shaktiH prabalarUpeNa mama madhye prakAshate tayAhaM yatamAnaH shrAbhyAmi|


yuShmatsannidhau mama sharIre.avarttamAne.api mamAtmA varttate tena yuShmAkaM surItiM khrIShTavishvAse sthiratva ncha dR^iShTvAham AnandAmi|


aparaM yuShmAbhi ryathAshrAvi tathA pUrvvaM philipInagare kliShTA ninditAshcha santo.api vayam IshvarAd utsAhaM labdhvA bahuyatnena yuShmAn Ishvarasya susaMvAdam abodhayAma|


sa cha dehavAsakAle bahukrandanenAshrupAtena cha mR^ityuta uddharaNe samarthasya pituH samIpe punaH punarvinatiM prarthanA ncha kR^itvA tatphalarUpiNIM sha NkAto rakShAM prApya cha


yUyaM taM khrIShTam adR^iShTvApi tasmin prIyadhve sAmprataM taM na pashyanto.api tasmin vishvasanto .anirvvachanIyena prabhAvayuktena chAnandena praphullA bhavatha,


tenoktam, ahaM kaH kShashchArthata Adirantashcha| tvaM yad drakShyasi tad granthe likhitvAshiyAdeshasthAnAM sapta samitInAM samIpam iphiShaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkeyA ncha preShaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्