Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 1:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 IshvarasyechChayA yIshukhrIShTasya preritaH paulastImathiyo bhrAtA cha kalasInagarasthAn pavitrAn vishvastAn khrIShTAshritabhrAtR^in prati patraM likhataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 ईश्वरस्येच्छया यीशुख्रीष्टस्य प्रेरितः पौलस्तीमथियो भ्राता च कलसीनगरस्थान् पवित्रान् विश्वस्तान् ख्रीष्टाश्रितभ्रातृन् प्रति पत्रं लिखतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ঈশ্ৱৰস্যেচ্ছযা যীশুখ্ৰীষ্টস্য প্ৰেৰিতঃ পৌলস্তীমথিযো ভ্ৰাতা চ কলসীনগৰস্থান্ পৱিত্ৰান্ ৱিশ্ৱস্তান্ খ্ৰীষ্টাশ্ৰিতভ্ৰাতৃন্ প্ৰতি পত্ৰং লিখতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ঈশ্ৱরস্যেচ্ছযা যীশুখ্রীষ্টস্য প্রেরিতঃ পৌলস্তীমথিযো ভ্রাতা চ কলসীনগরস্থান্ পৱিত্রান্ ৱিশ্ৱস্তান্ খ্রীষ্টাশ্রিতভ্রাতৃন্ প্রতি পত্রং লিখতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဤၑွရသျေစ္ဆယာ ယီၑုခြီၐ္ဋသျ ပြေရိတး ပေါ်လသ္တီမထိယော ဘြာတာ စ ကလသီနဂရသ္ထာန် ပဝိတြာန် ဝိၑွသ္တာန် ခြီၐ္ဋာၑြိတဘြာတၖန် ပြတိ ပတြံ လိခတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 IzvarasyEcchayA yIzukhrISTasya prEritaH paulastImathiyO bhrAtA ca kalasInagarasthAn pavitrAn vizvastAn khrISTAzritabhrAtRn prati patraM likhataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 1:1
11 अन्तरसन्दर्भाः  

paulo darbbIlustrAnagarayorupasthitobhavat tatra tImathiyanAmA shiShya eka AsIt; sa vishvAsinyA yihUdIyAyA yoShito garbbhajAtaH kintu tasya pitAnyadeshIyalokaH|


Ishvaro nijaputramadhi yaM susaMvAdaM bhaviShyadvAdibhi rdharmmagranthe pratishrutavAn taM susaMvAdaM prachArayituM pR^ithakkR^ita AhUtaH preritashcha prabho ryIshukhrIShTasya sevako yaH paulaH


yAvantaH pavitrA lokAH sveShAm asmAka ncha vasatisthAneShvasmAkaM prabho ryIshoH khrIShTasya nAmnA prArthayante taiH sahAhUtAnAM khrIShTena yIshunA pavitrIkR^itAnAM lokAnAM ya IshvarIyadharmmasamAjaH karinthanagare vidyate


IshvarasyechChayA yIshukhrIShTasya preritaH paulastimathirbhrAtA cha dvAvetau karinthanagarasthAyai IshvarIyasamitaya AkhAyAdeshasthebhyaH sarvvebhyaH pavitralokebhyashcha patraM likhataH|


IshvarasyechChayA yIshukhrIShTasya preritaH paula iphiShanagarasthAn pavitrAn khrIShTayIshau vishvAsino lokAn prati patraM likhati|


paulatImathinAmAnau yIshukhrIShTasya dAsau philipinagarasthAn khrIShTayIshoH sarvvAn pavitralokAn samiteradhyakShAn parichArakAMshcha prati patraM likhataH|


paulaH silvAnastImathiyashcha piturIshvarasya prabho ryIshukhrIShTasya chAshrayaM prAptA thiShalanIkIyasamitiM prati patraM likhanti| asmAkaM tAta IshvaraH prabhu ryIshukhrIShTashcha yuShmAn pratyanugrahaM shAnti ncha kriyAstAM|


svabhrAtaraM khrIShTasya susaMvAde sahakAriNa ncheshvarasya parichArakaM tImathiyaM yuShmatsamIpam apreShayaM|


paulaH silvAnastImathiyashchetinAmAno vayam asmadIyatAtam IshvaraM prabhuM yIshukhrIShTa nchAshritAM thiShalanIkinAM samitiM prati patraM likhAmaH|


khrIShTasya yIsho rbandidAsaH paulastIthiyanAmA bhrAtA cha priyaM sahakAriNaM philImonaM


asmAkaM bhrAtA tImathiyo mukto.abhavad iti jAnIta, sa cha yadi tvarayA samAgachChati tarhi tena sArddhaMm ahaM yuShmAn sAkShAt kariShyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्