Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:40 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

40 kintu pitarastAH sarvvA bahiH kR^itvA jAnunI pAtayitvA prArthitavAn; pashchAt shavaM prati dR^iShTiM kR^itvA kathitavAn, he TAbIthe tvamuttiShTha, iti vAkya ukte sA strI chakShuShI pronmIlya pitaram avalokyotthAyopAvishat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 किन्तु पितरस्ताः सर्व्वा बहिः कृत्वा जानुनी पातयित्वा प्रार्थितवान्; पश्चात् शवं प्रति दृष्टिं कृत्वा कथितवान्, हे टाबीथे त्वमुत्तिष्ठ, इति वाक्य उक्ते सा स्त्री चक्षुषी प्रोन्मील्य पितरम् अवलोक्योत्थायोपाविशत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 কিন্তু পিতৰস্তাঃ সৰ্ৱ্ৱা বহিঃ কৃৎৱা জানুনী পাতযিৎৱা প্ৰাৰ্থিতৱান্; পশ্চাৎ শৱং প্ৰতি দৃষ্টিং কৃৎৱা কথিতৱান্, হে টাবীথে ৎৱমুত্তিষ্ঠ, ইতি ৱাক্য উক্তে সা স্ত্ৰী চক্ষুষী প্ৰোন্মীল্য পিতৰম্ অৱলোক্যোত্থাযোপাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 কিন্তু পিতরস্তাঃ সর্ৱ্ৱা বহিঃ কৃৎৱা জানুনী পাতযিৎৱা প্রার্থিতৱান্; পশ্চাৎ শৱং প্রতি দৃষ্টিং কৃৎৱা কথিতৱান্, হে টাবীথে ৎৱমুত্তিষ্ঠ, ইতি ৱাক্য উক্তে সা স্ত্রী চক্ষুষী প্রোন্মীল্য পিতরম্ অৱলোক্যোত্থাযোপাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 ကိန္တု ပိတရသ္တား သရွွာ ဗဟိး ကၖတွာ ဇာနုနီ ပါတယိတွာ ပြာရ္ထိတဝါန်; ပၑ္စာတ် ၑဝံ ပြတိ ဒၖၐ္ဋိံ ကၖတွာ ကထိတဝါန်, ဟေ ဋာဗီထေ တွမုတ္တိၐ္ဌ, ဣတိ ဝါကျ ဥက္တေ သာ သ္တြီ စက္ၐုၐီ ပြောန္မီလျ ပိတရမ် အဝလောကျောတ္ထာယောပါဝိၑတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 kintu pitarastAH sarvvA bahiH kRtvA jAnunI pAtayitvA prArthitavAn; pazcAt zavaM prati dRSTiM kRtvA kathitavAn, hE TAbIthE tvamuttiSTha, iti vAkya uktE sA strI cakSuSI prOnmIlya pitaram avalOkyOtthAyOpAvizat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:40
14 अन्तरसन्दर्भाः  

tasmAt prArthanAkAle antarAgAraM pravishya dvAraM rudvvA guptaM pashyatastava pituH samIpe prArthayasva; tena tava yaH pitA guptadarshI, sa prakAshya tubhyaM phalaM dAsyatil


kintu sarvveShu bahiShkR^iteShu so.abhyantaraM gatvA kanyAyAH karaM dhR^itavAn, tena sodatiShThat;


atha yIshu rlokasa NghaM dhAvitvAyAntaM dR^iShTvA tamapUtabhUtaM tarjayitvA jagAda, re badhira mUka bhUta tvametasmAd bahirbhava punaH kadApi mAshrayainaM tvAmaham ityAdishAmi|


pashchAt sa tasmAd ekasharakShepAd bahi rgatvA jAnunI pAtayitvA etat prArthayA nchakre,


pashchAt sa sarvvAn bahiH kR^itvA kanyAyAH karau dhR^itvAjuhuve, he kanye tvamuttiShTha,


etAM kathAM kathayitvA sa jAnunI pAtayitvA sarvaiH saha prArthayata|


tatasteShu saptasu dineShu yApiteShu satsu vayaM tasmAt sthAnAt nijavartmanA gatavantaH, tasmAt te sabAlavR^iddhavanitA asmAbhiH saha nagarasya parisaraparyyantam AgatAH pashchAdvayaM jaladhitaTe jAnupAtaM prArthayAmahi|


tadA tasya publiyasya pitA jvarAtisAreNa pIDyamAnaH san shayyAyAm AsIt; tataH paulastasya samIpaM gatvA prArthanAM kR^itvA tasya gAtre hastaM samarpya taM svasthaM kR^itavAn|


tasmAt sa jAnunI pAtayitvA prochchaiH shabdaM kR^itvA, he prabhe pApametad eteShu mA sthApaya, ityuktvA mahAnidrAM prApnot|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्