Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:32 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

32 tataH paraM pitaraH sthAne sthAne bhramitvA sheShe lodnagaranivAsipavitralokAnAM samIpe sthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 ततः परं पितरः स्थाने स्थाने भ्रमित्वा शेषे लोद्नगरनिवासिपवित्रलोकानां समीपे स्थितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 ততঃ পৰং পিতৰঃ স্থানে স্থানে ভ্ৰমিৎৱা শেষে লোদ্নগৰনিৱাসিপৱিত্ৰলোকানাং সমীপে স্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 ততঃ পরং পিতরঃ স্থানে স্থানে ভ্রমিৎৱা শেষে লোদ্নগরনিৱাসিপৱিত্রলোকানাং সমীপে স্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တတး ပရံ ပိတရး သ္ထာနေ သ္ထာနေ ဘြမိတွာ ၑေၐေ လောဒ္နဂရနိဝါသိပဝိတြလောကာနာံ သမီပေ သ္ထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tataH paraM pitaraH sthAnE sthAnE bhramitvA zESE lOdnagaranivAsipavitralOkAnAM samIpE sthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:32
18 अन्तरसन्दर्भाः  

bhUmishchakampe bhUdharovyadIryyata cha| shmashAne mukte bhUripuNyavatAM suptadehA udatiShThan,


kintu yuShmAsu pavitrasyAtmana AvirbhAve sati yUyaM shaktiM prApya yirUshAlami samastayihUdAshomiroNadeshayoH pR^ithivyAH sImAM yAvad yAvanto deshAsteShu yarvveShu cha mayi sAkShyaM dAsyatha|


yirUshAlamanagare tadakaravaM phalataH pradhAnayAjakasya nikaTAt kShamatAM prApya bahUn pavitralokAn kArAyAM baddhavAn visheShatasteShAM hananasamaye teShAM viruddhAM nijAM sammatiM prakAshitavAn|


itthaM shomiroNdeshIyalokA Ishvarasya kathAm agR^ihlan iti vArttAM yirUshAlamnagarasthapreritAH prApya pitaraM yohana ncha teShAM nikaTe preShitavantaH|


anena prakAreNa tau sAkShyaM dattvA prabhoH kathAM prachArayantau shomiroNIyAnAm anekagrAmeShu susaMvAda ncha prachArayantau yirUshAlamnagaraM parAvR^itya gatau|


tasmAd ananiyaH pratyavadat he prabho yirUshAlami pavitralokAn prati so.anekahiMsAM kR^itavAn;


tadA tatra pakShAghAtavyAdhinAShTau vatsarAn shayyAgatam aineyanAmAnaM manuShyaM sAkShat prApya tamavadat,


tataH pitarastasyAH karau dhR^itvA uttolya pavitralokAn vidhavAshchAhUya teShAM nikaTe sajIvAM tAM samArpayat|


tAtenAsmAkam IshvareNa prabhuNA yIshukhrIShTena cha yuShmabhyam anugrahaH shAntishcha pradIyetAM|


IshvarasyechChayA yIshukhrIShTasya preritaH paula iphiShanagarasthAn pavitrAn khrIShTayIshau vishvAsino lokAn prati patraM likhati|


paulatImathinAmAnau yIshukhrIShTasya dAsau philipinagarasthAn khrIShTayIshoH sarvvAn pavitralokAn samiteradhyakShAn parichArakAMshcha prati patraM likhataH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्