Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 itthaM sati yihUdiyAgAlIlshomiroNadeshIyAH sarvvA maNDalyo vishrAmaM prAptAstatastAsAM niShThAbhavat prabho rbhiyA pavitrasyAtmanaH sAntvanayA cha kAlaM kShepayitvA bahusaMkhyA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 इत्थं सति यिहूदियागालील्शोमिरोणदेशीयाः सर्व्वा मण्डल्यो विश्रामं प्राप्तास्ततस्तासां निष्ठाभवत् प्रभो र्भिया पवित्रस्यात्मनः सान्त्वनया च कालं क्षेपयित्वा बहुसंख्या अभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 ইত্থং সতি যিহূদিযাগালীল্শোমিৰোণদেশীযাঃ সৰ্ৱ্ৱা মণ্ডল্যো ৱিশ্ৰামং প্ৰাপ্তাস্ততস্তাসাং নিষ্ঠাভৱৎ প্ৰভো ৰ্ভিযা পৱিত্ৰস্যাত্মনঃ সান্ত্ৱনযা চ কালং ক্ষেপযিৎৱা বহুসংখ্যা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 ইত্থং সতি যিহূদিযাগালীল্শোমিরোণদেশীযাঃ সর্ৱ্ৱা মণ্ডল্যো ৱিশ্রামং প্রাপ্তাস্ততস্তাসাং নিষ্ঠাভৱৎ প্রভো র্ভিযা পৱিত্রস্যাত্মনঃ সান্ত্ৱনযা চ কালং ক্ষেপযিৎৱা বহুসংখ্যা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ဣတ္ထံ သတိ ယိဟူဒိယာဂါလီလ္ၑောမိရောဏဒေၑီယား သရွွာ မဏ္ဍလျော ဝိၑြာမံ ပြာပ္တာသ္တတသ္တာသာံ နိၐ္ဌာဘဝတ် ပြဘော ရ္ဘိယာ ပဝိတြသျာတ္မနး သာန္တွနယာ စ ကာလံ က္ၐေပယိတွာ ဗဟုသံချာ အဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 itthaM sati yihUdiyAgAlIlzOmirONadEzIyAH sarvvA maNPalyO vizrAmaM prAptAstatastAsAM niSThAbhavat prabhO rbhiyA pavitrasyAtmanaH sAntvanayA ca kAlaM kSEpayitvA bahusaMkhyA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:31
56 अन्तरसन्दर्भाः  

tato lokA uchchaiHkAraM pratyavadan, eSha manujaravo na hi, IshvarIyaravaH|


tenaiva sarvve dharmmasamAjAH khrIShTadharmme susthirAH santaH pratidinaM varddhitA abhavan|


parameshvaro dine dine paritrANabhAjanai rmaNDalIm avarddhayat|


idAnIM he bhrAtaro yuShmAkaM niShThAM janayituM pavitrIkR^italokAnAM madhye.adhikAra ncha dAtuM samartho ya IshvarastasyAnugrahasya yo vAdashcha tayorubhayo ryuShmAn samArpayam|


tasmAt maNDalyAH sarvve lokA anyalokAshcha tAM vArttAM shrutvA sAdhvasaM gatAH|


apara ncha Ishvarasya kathA deshaM vyApnot visheShato yirUshAlami nagare shiShyANAM saMkhyA prabhUtarUpeNAvarddhata yAjakAnAM madhyepi bahavaH khrIShTamatagrAhiNo.abhavan|


tasya hatyAkaraNaM shaulopi samamanyata| tasmin samaye yirUshAlamnagarasthAM maNDalIM prati mahAtADanAyAM jAtAyAM preritalokAn hitvA sarvve.apare yihUdAshomiroNadeshayo rnAnAsthAne vikIrNAH santo gatAH|


bhakShyaM peya ncheshvararAjyasya sAro nahi, kintu puNyaM shAntishcha pavitreNAtmanA jAta Anandashcha|


ataeva yenAsmAkaM sarvveShAM parasparam aikyaM niShThA cha jAyate tadevAsmAbhi ryatitavyaM|


ataeva yUyaM pavitrasyAtmanaH prabhAvAd yat sampUrNAM pratyAshAM lapsyadhve tadarthaM tatpratyAshAjanaka IshvaraH pratyayena yuShmAn shAntyAnandAbhyAM sampUrNAn karotu|


pratyAshAto vrIDitatvaM na jAyate, yasmAd asmabhyaM dattena pavitreNAtmanAsmAkam antaHkaraNAnIshvarasya premavAriNA siktAni|


tasmAd AtmikadAyalipsavo yUyaM samite rniShThArthaM prAptabahuvarA bhavituM yatadhvaM,


he bhrAtaraH, sammilitAnAM yuShmAkam ekena gItam anyenopadesho.anyena parabhAShAnyena aishvarikadarshanam anyenArthabodhakaM vAkyaM labhyate kimetat? sarvvameva paraniShThArthaM yuShmAbhiH kriyatAM|


yuShmAkaM nipAtAya tannahi kintu niShThAyai prabhunA dattaM yadasmAkaM sAmarthyaM tena yadyapi ki nchid adhikaM shlAghe tathApi tasmAnna trapiShye|


yuShmAkaM samIpe vayaM puna rdoShakShAlanakathAM kathayAma iti kiM budhyadhve? he priyatamAH, yuShmAkaM niShThArthaM vayamIshvarasya samakShaM khrIShTena sarvvANyetAni kathayAmaH|


ato hetoH prabhu ryuShmAkaM vinAshAya nahi kintu niShThAyai yat sAmarthyam asmabhyaM dattavAn tena yad upasthitikAle kAThinyaM mayAcharitavyaM na bhavet tadartham anupasthitena mayA sarvvANyetAni likhyante|


ataeva he priyatamAH, etAdR^ishIH pratij nAH prAptairasmAbhiH sharIrAtmanoH sarvvamAlinyam apamR^ijyeshvarasya bhaktyA pavitrAchAraH sAdhyatAM|


yAvad vayaM sarvve vishvAsasyeshvaraputraviShayakasya tattvaj nAnasya chaikyaM sampUrNaM puruShartha nchArthataH khrIShTasya sampUrNaparimANasya samaM parimANaM na prApnumastAvat


tasmAchchaikaikasyA Ngasya svasvaparimANAnusAreNa sAhAyyakaraNAd upakArakaiH sarvvaiH sandhibhiH kR^itsnasya sharIrasya saMyoge sammilane cha jAte premnA niShThAM labhamAnaM kR^itsnaM sharIraM vR^iddhiM prApnoti|


aparaM yuShmAkaM vadanebhyaH ko.api kadAlApo na nirgachChatu, kintu yena shroturupakAro jAyate tAdR^ishaH prayojanIyaniShThAyai phaladAyaka AlApo yuShmAkaM bhavatu|


yUyam IshvarAd bhItAH santa anye.apareShAM vashIbhUtA bhavata|


khrIShTAd yadi kimapi sAntvanaM kashchit premajAto harShaH ki nchid AtmanaH samabhAgitvaM kAchid anukampA kR^ipA vA jAyate tarhi yUyaM mamAhlAdaM pUrayanta


prabho ryogyaM sarvvathA santoShajanaka nchAchAraM kuryyAtArthata Ishvaraj nAne varddhamAnAH sarvvasatkarmmarUpaM phalaM phaleta,


ataeva yUyaM yadvat kurutha tadvat parasparaM sAntvayata susthirIkurudhva ncha|


iti kAMshchit lokAn yad upadisheretat mayAdiShTo.abhavaH, yataH sarvvairetai rvishvAsayukteshvarIyaniShThA na jAyate kintu vivAdo jAyate|


kintu he priyatamAH, yUyaM sveShAm atipavitravishvAse nichIyamAnAH pavitreNAtmanA prArthanAM kurvvanta


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्