Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:30 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

30 kintu bhrAtR^igaNastajj nAtvA taM kaisariyAnagaraM nItvA tArShanagaraM preShitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 किन्तु भ्रातृगणस्तज्ज्ञात्वा तं कैसरियानगरं नीत्वा तार्षनगरं प्रेषितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 কিন্তু ভ্ৰাতৃগণস্তজ্জ্ঞাৎৱা তং কৈসৰিযানগৰং নীৎৱা তাৰ্ষনগৰং প্ৰেষিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 কিন্তু ভ্রাতৃগণস্তজ্জ্ঞাৎৱা তং কৈসরিযানগরং নীৎৱা তার্ষনগরং প্রেষিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ကိန္တု ဘြာတၖဂဏသ္တဇ္ဇ္ဉာတွာ တံ ကဲသရိယာနဂရံ နီတွာ တာရ္ၐနဂရံ ပြေၐိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 kintu bhrAtRgaNastajjnjAtvA taM kaisariyAnagaraM nItvA tArSanagaraM prESitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:30
11 अन्तरसन्दर्भाः  

tai ryadA yUyamekapure tADiShyadhve, tadA yUyamanyapuraM palAyadhvaM yuShmAnahaM tathyaM vachmi yAvanmanujasuto naiti tAvad isrAyeldeshIyasarvvanagarabhramaNaM samApayituM na shakShyatha|


apara ncha yIshuH kaisariyA-philipipradeshamAgatya shiShyAn apR^ichChat, yo.ahaM manujasutaH so.ahaM kaH? lokairahaM kimuchye?


tasmin samaye tatra sthAne sAkalyena viMshatyadhikashataM shiShyA Asan| tataH pitarasteShAM madhye tiShThan uktavAn


sheShe shaulaM mR^igayituM barNabbAstArShanagaraM prasthitavAn| tatra tasyoddeshaM prApya tam AntiyakhiyAnagaram Anayat;


tataH paraM bhrAtR^igaNo rajanyAM paulasIlau shIghraM birayAnagaraM preShitavAn tau tatropasthAya yihUdIyAnAM bhajanabhavanaM gatavantau|


tataH paraM paulasya mArgadarshakAstam AthInInagara upasthApayan pashchAd yuvAM tUrNam etat sthAnaM AgamiShyathaH sIlatImathiyau pratImAm Aj nAM prApya te pratyAgatAH|


tato.asmAsu tatratyaM bhrAtR^igaNaM prApteShu te svaiH sArddham asmAn sapta dinAni sthApayitum ayatanta, itthaM vayaM romAnagaram pratyagachChAma|


philipashchAsdodnagaram upasthAya tasmAt kaisariyAnagara upasthitikAlaparyyanataM sarvvasminnagare susaMvAdaM prachArayan gatavAn|


tadA prabhustamAj nApayat tvamutthAya saralanAmAnaM mArgaM gatvA yihUdAniveshane tArShanagarIyaM shaulanAmAnaM janaM gaveShayan pR^ichCha;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्