प्रेरिता 9:27 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script27 etasmAd barNabbAstaM gR^ihItvA preritAnAM samIpamAnIya mArgamadhye prabhuH kathaM tasmai darshanaM dattavAn yAH kathAshcha kathitavAn sa cha yathAkShobhaH san dammeShaknagare yIsho rnAma prAchArayat etAn sarvvavR^ittAntAn tAn j nApitavAn| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari27 एतस्माद् बर्णब्बास्तं गृहीत्वा प्रेरितानां समीपमानीय मार्गमध्ये प्रभुः कथं तस्मै दर्शनं दत्तवान् याः कथाश्च कथितवान् स च यथाक्षोभः सन् दम्मेषक्नगरे यीशो र्नाम प्राचारयत् एतान् सर्व्ववृत्तान्तान् तान् ज्ञापितवान्। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script27 এতস্মাদ্ বৰ্ণব্বাস্তং গৃহীৎৱা প্ৰেৰিতানাং সমীপমানীয মাৰ্গমধ্যে প্ৰভুঃ কথং তস্মৈ দৰ্শনং দত্তৱান্ যাঃ কথাশ্চ কথিতৱান্ স চ যথাক্ষোভঃ সন্ দম্মেষক্নগৰে যীশো ৰ্নাম প্ৰাচাৰযৎ এতান্ সৰ্ৱ্ৱৱৃত্তান্তান্ তান্ জ্ঞাপিতৱান্| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script27 এতস্মাদ্ বর্ণব্বাস্তং গৃহীৎৱা প্রেরিতানাং সমীপমানীয মার্গমধ্যে প্রভুঃ কথং তস্মৈ দর্শনং দত্তৱান্ যাঃ কথাশ্চ কথিতৱান্ স চ যথাক্ষোভঃ সন্ দম্মেষক্নগরে যীশো র্নাম প্রাচারযৎ এতান্ সর্ৱ্ৱৱৃত্তান্তান্ তান্ জ্ঞাপিতৱান্| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script27 ဧတသ္မာဒ် ဗရ္ဏဗ္ဗာသ္တံ ဂၖဟီတွာ ပြေရိတာနာံ သမီပမာနီယ မာရ္ဂမဓျေ ပြဘုး ကထံ တသ္မဲ ဒရ္ၑနံ ဒတ္တဝါန် ယား ကထာၑ္စ ကထိတဝါန် သ စ ယထာက္ၐောဘး သန် ဒမ္မေၐက္နဂရေ ယီၑော ရ္နာမ ပြာစာရယတ် ဧတာန် သရွွဝၖတ္တာန္တာန် တာန် ဇ္ဉာပိတဝါန်၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script27 EtasmAd barNabbAstaM gRhItvA prEritAnAM samIpamAnIya mArgamadhyE prabhuH kathaM tasmai darzanaM dattavAn yAH kathAzca kathitavAn sa ca yathAkSObhaH san dammESaknagarE yIzO rnAma prAcArayat EtAn sarvvavRttAntAn tAn jnjApitavAn| अध्यायं द्रष्टव्यम् |
tadA herod Ishvarasya sammAnaM nAkarot; tasmAddhetoH parameshvarasya dUto haThAt taM prAharat tenaiva sa kITaiH kShINaH san prANAn ajahAt| kintvIshvarasya kathA deshaM vyApya prabalAbhavat| tataH paraM barNabbAshaulau yasya karmmaNo bhAraM prApnutAM tAbhyAM tasmin sampAdite sati mArkanAmnA vikhyAto yo yohan taM sa NginaM kR^itvA yirUshAlamnagarAt pratyAgatau|